________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirem.org
Acharya Shri Kailashsagarsuri Gyanmandir
|अणुत्तरे धम्मो पुतं ठवित्तु रज अभिनिखमति नमी राया॥९॥ सो देवलोगसरिसे अंतेश्वरंगतो वरे भोए। भुंजित्तु णमी राया बुद्धो भोगे परिच्चय॥२३०॥ मिहिलं सपुरजणवयं बलमोरोहं च परियणं सव्वीचेच्चा अभिनिक्खंतो एगंतमहिडिओ भयव॥१॥ कोलाहलगभूतं आसी मिहिलाए पव्वयंतंमितिइया रायरिसिम्मि नमिम्मि अभिनिक्खमंतंमि॥२॥अब्भुद्वियंरायरिसिं, पव्वजाठाणमुत्तम सक्को माहणरूवेणं, इमं वयणमष्बवी॥३॥ किं नु भो अज्ज मिहिलाए, कोलाहलगसंकुला। सुव्वंति दारुणा सहा, पासाएस |गिहेसु ॥४॥एयमढे निसामित्ता, हेउकारणचोइओततो णमी रायरिसी, देविदं इणमब्बवी॥५॥ मिहिलाए चेइए वच्छे, सीतच्छाए मणोरमे। पत्तपुष्फफलोवेते, बहूणं बहुगुणे सता॥६॥ वारण हीरमाणंमि, चेइयंमि मणोरमे। दुहिया असरणा अत्ता, एए कंदंति भो! खगा॥७॥ एयमढे निसामित्ता० देविंदो० ॥ एस अग्गीय वाओ य, एयं डझति मंदिर। भगवं! 'अंतेडरतेणं, कीस णं नावपि(याक्खह?॥९॥ एय०२४०॥ सुहं वसामो जीवामो, जेसि मो नत्यि किंचणं। मिहिलाए डज्झमाणीए, न मे डझाइ किंचण॥१॥ चत्तपुत्तकलत्तस्स, निव्वावारस्स भिक्खुणो। पियं न विजई किंचि, अप्पियंपि न विजइ॥२॥ बहुं खु मुणिणो भई, अणगारस्स भिक्खुणो। सव्यतो विप्पमुक्कस्स, एगंतमणुपस्सओ॥३॥ एय०४॥ पागारं कारइत्ताणं, गोपुरऽट्टालगाणि योउस्सूलए सयग्घी य, ततो गच्छसि खत्तिया॥५॥ एय०॥६॥सद्ध णगरि किच्चा, नवसंवरमग्गली खंतिं निउणपागारं, तिगुत्तं. दुप्पधंसय॥७॥ घणुं परक्कम किच्चा, जीवं च ईरियं सदाधिई च केयणं किच्चा, सच्चेणं परिमंथए॥८॥ तवनारायजुत्तेणं, भेत्तूणं कम्मकंचुओ/ In श्रीउत्तयध्ययनसूत्रं ॥
पू. सागरजी म. संशोधित
For Private And Personal