________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ पंचमं अज्झयणं काउस्सग्गो॥ (३७) करेमि भंते सामाइयं सव्वं सावज जोगं पच्चक्खामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि तं पिअन्नं न समणुजाणमि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्याणं वोसिरामि ॥२६-१॥
(३८) इच्छामिठाइउँ काउस्सगंजो मे देवसिओ अइयारो कओ काइओवाइओमाणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिजो दुझाओ दुविचिंतिओ अणायारो अणिच्छियव्वो असमणपाउग्गो नाणे दंसणे चरित्ते सुए सामाइए तिण्हं गुत्तीणं चउण्हंकसायाणं |पंचण्हं महव्वयाणं छण्हं जीवनिकायाणं सत्तण्हं पिंडेसणाणं अट्ठण्हंपवयणमाऊणं नवण्हं बंभचेरगुत्तीणं दसविहेसमणधम्मे समणाणं जोगाणं जं खंडियं जं विराहियं तस्स मिच्छ। मि दुक्कडं ॥२६॥ सूत्र-11
(३९)तस्स उत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं विसलीकरणेणं पावाणं कम्माणं निग्घायणद्वाए ठामिकाउस्सगं
अनत्थ ऊससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उड्डएणं वायनिसग्गेणं भमलीए पित्तमुच्छाए सुहुमेहिं अंग संचालहिं सुहुमेहिं खेल संचालेहिं सुहुमेहिं दिहि संचालेहिं एवमाइएहिं आगारेहिं अभग्गो अविराहिओ हुन मे काउस्सग्गो जाव अरिहंताणं भगवंताणं णमुक्कारेणं ण पारेमि तावकायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि ॥ २७॥ सूत्र.21 ___(४०) लोगस्स उज्जोयगरे धम्मतित्थयरे जिणे अरिहंते कित्तइस्सं चवीसपि केवली ॥ २९.१॥ ॥श्रीआवश्यक सूत्र
| पू. सागरजी म. संशोधित
For Private And Personal Use Only