________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
आयापरियाए सुणीहडे भविस्सति, से तं साहू, एवं खलु समणाउसो ! निग्गंथो वा निग्गंथी वा नियाणं किच्चा तस्स ठाणस्स | अणालोइय अपडिक्कंते सव्वं तं चेव से गं मुंडे भवित्ता आगाराओ अणगारियं पव्वज्जा ?, हंता पव्वज्जा, से णं तेणेव भवग्गहणेणं | सिज्झेज्जा जाव सव्वदुक्खाणमंतं करेज्जा ?, णो तिणडे समट्ठे, से णं भवति जेमे अणगारा भगवंतो ईरियासमिया जाव बंभयारिए | तेणं विहारेणं विहरमाणा बहूई वासाई सामण्णपरियागं पाउणंति त्ता आबाहंसि उप्पण्णंसि वा जाव भत्ताई पच्चक्खाइंति?, हंता पच्चक्खाइंति, बहूई भत्ताई अणसणाए छेदेति?, हंता छेदेति • छेदित्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा अण्णतरेसु देवलोएसु देवत्ताए उववत्तारो भवंति एवं समणांउसो ! तस्स नियाणस्स इमे एयारूवे पावफलविवागे जं णो संचाएति तेणेव भवग्गहणेणं सिज्झेज्जा जाव सव्वदुक्खाणं अंतं करेज्जा । ५४ । एवं खलु समणाउसो ! भए धम्मे पण्णत्ते इणमेव निग्गंथे पावयणे जाव से परक्कमेज्जा सव्वकायविरते सव्वरागविरते सव्वसंगातीते सव्वसिणेहातिक्कंते सव्वचारितपरिवुडे, तस्स णं | भगवंतस्स अणुत्तरेणं नाणेणं अणुत्तरेणं दंसणेणं जाव परिनिव्वाणमग्गेणं अप्पाणं भावेमाणस्स अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवर नाणदंसणे समुप्पज्जेज्जा, तते गं से भगवं अरहा भवति जिणे केवली सव्वण्णू सव्वदरिसी | सदेवमणु आसुराए जाव बहूई वासाई केवलिपरियागं पाउणति ता अप्पणो आउसेसं आभोएति ता भत्तं पच्चक्खाड़ ना बहु भत्ताई अणसणाए छेदेइ ता तओ पच्छा चरमेहिं ऊसासनिस्सासेहिं सिज्झति जाव सव्वदुक्खाणमंतं करेति तं एवं समणाउसो ! ॥ श्रीदशा श्रुतस्कंधसूत्रं ॥
पू. सागरजी म. संशोषित
३९
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only