________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
सेणं तत्थ देवे भवति महिड्ढिए जाव चइत्ता तहेवदारए भवति जाव किं ते आसगस्स सदति?, तस्सणंतहप्पगारस्स पुरिसजायस्स जाव अभविए णं से तस्स धम्मस्स सवणयाए, से य भवति महिच्छे जाव दाहिणगामिए नेरइए जाव दुल्लहबोहिए यावि भवति, एवं खलु जाव पडिसुणित्तए।४९१ एवं खलु समणासो! मए धम्मे पण्णत्ते इणमेव निग्गंथे पावयणे जाव तहेव, जस्स णं धम्मस्स निग्गंथे वा निगंथी वा सिक्खाए उवहिए विहरमाणे पुरादिगिंछाए जाव उदिण्णकामभोगे विहरिज्जा, से य परकमेज्जा, से य परिक्कममाणे माणुसेहिं कामभोगेहिं निव्वेयं गच्छेज्जा, माणुस्सगाखलु काम भोगाअधुवा अणितिया असासया सडणपडणविद्धंसणधम्मा उच्चारपासवणखेलसिंधाणवंतपित्तसुक्कसोणियसमुब्भवा दुरूवउस्सासनिस्सासा दुरुवमुत्तपुरिसपुण्णावंतासवा पित्तासवा खेलासवा पच्छा पुरं च णं अवस्सं विष्पजहणिज्जा, संति उड्ढं देवा देवलोए ते णं तत्थ अण्णेसिं देवाणं देवीओ अभिजुंजिय २ परियारंति अप्पणा चेव अप्पाणं विउव्वित्ता परियारंति अप्पणिज्जियाओ देवीओ अभिजुंजिय २ परियारंति, जति इमस्स तवनियम जाव तं चेव सव्वं भाणियव्वं जाव वयमवि आगमेसाणं इमाई एयारूवाई दिव्वाई भोगभोगाई भुंजमाणा विहरामो, सेत्तं साहू, एवं खलु समणासो! निग्गंथे वा निग्गंथी वा निदाणं किच्चा तस्स ठाणस्स अणालोइयपडिझंते कालमासे कालं किच्चा अण्णतरेसु देवेसु देवत्ताए उववत्तारो भवंति तं०-महिड्ढिएसु जाव पभासमाणे, से णं देवे अण्णं देवं अण्णं देवीं तं चेव जाव पवियाति, से णं ताओ देवलोगाओ आउक्खएणं तं चेव जाव पुमत्ताए पच्चायाति जाव किं ते आसगस्स सदति?, तस्स णं तहप्पगारस्स ॥ श्रीदशाश्रुतस्कंघसूत्र
पू. सागरजी म. संशोधित
For Private And Personal Use Only