________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अतिजाति य निजाति य सप्पभा, सपुव्वावरं च णं ण्हाए क्यबलिकम्मे जाव सव्वालंकारविभूसिए महतिमहालियाए कूडागारसालाए मह तिमहालयंसि सिंहासणंसि जाव सवरातिएणं जोइणा झियायमाणेणं इतिथगुम्मपरिवुडे महयाहयनदृगीयवाइयत्तीतलताल- तुडियघणमुयंगमहलपडुप्पवाइयरवेणं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरइ तस्स णं एगमवि आणवेमाणस्स जाव चत्तारि पंच अवुत्ताचेव अब्भुटुंति भणह देवाणुप्पिया! किं करेमो? किं आहरेमो? किं उवणेमो? किं आचिट्ठामो? किं भेहियइच्छिय्? किं ते आसगस्स सदति?, जंपासित्ता निग्गंथे निदाणं करेति जइ इमस्स तवनियमबंभचेरवासस्स जाव साहू, एवं खलु समणाउसो! निग्गंथे निदाणं किच्चा तस्स ठाणस्स अणालोइयअप्पडिक्कते कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवत्ताए उववत्तारो भवति महिड्ढिएसु जाव चिरटिइएसु, से णं तत्थ देवे भवति महिड्ढिए जाव चिरटिइए, ततो देवलोगाओ आउक्खएणं० अणंतरं चयं चइत्ता जे इमे उग्गपुत्ता महामाउया भोगपुत्ता महामाउया तेसिं णं अण्णतरंसि कुलंसि पुत्तत्ताए पच्चायाति, सेणं तत्थ दारए भवति सुकुमालपाणिपाए जाव सुरूवे, तते णं से दारए उम्मुक्कबालभावे विण्णायपरिणयमित्ते जोव्वणगमणुप्पत्ते सयमेव पेइयं दायं पडिवज्जति, तस्स णं अइजायमाणस्स वा णिजायमाणस्स वा पुरओ महं जाव दासीदास० किं ते आसगस्स सदति?, तस्स णं तहप्पगारस्स पुरिसजायस्स तहारूवे समणे वा माहणे वा उभयकालं केवलिपण्णत्तं धम आइक्खेजा?, हंता आइक्खेजा, से णं पडिसुणेज्जा?, णो इण्टे समढे, अभविए णं से तस्स धम्मस्स सवणयाए, से य भवति ॥ श्रीदशाश्रुतस्कंधसूत्र।
पू. सागरजी म. संशोधित
For Private And Personal Use Only