________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
केवलदसणे वा से असमुप्पण्णपुव्वे समुपज्जेज्जा केवलकप्पं लोयालोयं पासित्तए, केवलमरणे वा से असमुप्पण्णपुब्वे समुष्पज्जेज्जा सव्वदुक्खप्पहीणाए ।१७) 'ओयं चित्तं समादाय, झाणं सभणुपासति। धमे ठिओ अविमणो, निव्वाणमभिगच्छति ॥१॥ण इमं चित्तं समादाय, भुजो लोयंसि जायति। अपणो उत्तमं ठाणं, सण्णीणाणेण जाणति ॥२॥ अहातच्चं तु सुविणं, खिम् पासति संवुडे। सव्वं वा ओहं तरति, दुक्खादा य विमुच्चति ॥३॥ पंताई भयमाणस्स, विचित्तं सयणासणी अप्पाहारस्स दंतस्स, देवा दंसेति ताइणो ॥४॥ सव्वकामविरत्तस्स, खमतो भयभेरव तओ से ओही भवति, संजयस्स तवस्सिणो ॥५॥ तवसाऽवहडलेसस्स, दंसणं परिसुज्झति। उड्ढे अहे य तिरियं च, सव्वं समणुपस्सति ॥६॥ सुसमाहडलेस्सस्स, अवितकस्स, भिक्खुणो। सव्वओ विष्पमुक्कस्स, आया जाणति प्रज्जवे ॥७॥ जया से नाणावरणं, सव्वं होति खयं गया त्या लोगमलोगं च, जिणो जाणति केवली॥८॥ जया से दंसणावरणं, सव्वं होति खयं गयो तओ लोगमलोगं च, जिणो पासइ केवली ॥९॥ पडिमाए विसुद्धाए, मोहणिज्जे ख्यं गए। असेसं लोगमलोगं च, पासति सुसमाहिए ॥१०॥ जहा य मत्थयसूई, हयाए हम्मते तले एवं कम्माणि हम्मंति, मोहणिज्जे ख्यं गए ॥११॥ सेणावतिमि णिहते, जहा सेणा पणस्सति। एवं कम्मा पणस्संति, मोहणिज्जे खयं गए॥१२॥ धूमहीणो जहा अग्गी, खिज्जते से निरिंधणे एवं कम्माणि खीयंते, मोहणिज्जे खयं गए ॥१३॥ सुक्कमले जहा रुक्खे, सिच्चमाणे ण रोहति। एवं कम्मा ण रोहंति, मोहणिज्जे खयं गए ॥१४॥ जहा दड्ढाण बीयाणं, ण जायंति पुणंकुरा कम्मबीए | ॥श्रीदशाश्रुतस्कंथसूत्र ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only