________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्धाइयं । २ । देवी य इत्थिरूवं विउव्वित्ता निग्गन्थं पडिग्गाहेज्जा तं च निग्गन्थे साइजेज्जा मेहुणपडि सेवणपत्ते आवज्जइ चाउम्मासियं परिहारद्वाणं अणुग्धाइयं । ३ । देवी य परिसरूवं विउव्वित्ता निग्गन्थि पडिग्गाहेज्जा तं च निग्गन्थी साइजेज्जा मेहुणपडि सेवणपत्ता आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्धाइयं' ४४ ' १४ । भिक्खू य अहिगरणं कट्ट तं अहिगरणं अविओसवेत्ता इच्छेज्जा अन्नं गणं उवसंपज्जित्ताणं विहरित्तए, कप्पड़ तस्स पञ्च राइंदियाई छेयं कटु परिणिव्वविय २ दोच्चंपि तमेव गणं पडिनिज्जाएयव्वे सिया, जहा वा तस्स गणस्स पत्तियं सिया १०० १५ भिक्खू य उग्गयवित्तीए अणत्थमियसंकप्पे संथडिए निव्विइगिच्छासमावण्णेणं अप्पाणेणं असणं वा० पडिग्गाहेत्ता आहारमाहारेमाणे अह पच्छा जाणेज्जा अणुग्गए सूरिए अत्यभिए वा से जं च आसयंसि जं च पाणिंसि जं च पडिग्गहे तं विगिञ्चमाणे वा विसोहेभाणे वा नो अइक्कमइ, तं अप्पणा भुञ्जेमाणे अन्नेसि वा दलमाणे राइभोयणपडि सेवणपत्ते आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्धाइयो६ । भिक्खू य उग्गयवित्तीए अणत्थमियसंकपे संथडिए विइगिच्छासमावन्त्रेणं अप्पाणेणं असणं वा० पडिग्गाहेत्ता आहारमाहारेमाणे अह पच्छा जाणेज्जा अणुग्गए सूरिए अत्थमिए वा, से जं च आसयंसि जं च पाणिसि जं च पडिग्गहे तं विगिञ्चमाणे वा विसोहेमाणे वा नो अइक्कमइ, तं अप्पणा भुञ्जमाणे अन्नेसिं वा दलमाणे राइभोयणपडि सेवणपत्ते आवज्जइ चाउम्मासियं परिहारद्वाणं अणुग्घाइयं । ७ । भिक्खू य उग्गयवित्तीए अणत्थमियसंकप्पे असंथडिए निव्विइगिच्छसमावण्णेणं अप्पाणेणं असणं वा० पडिग्गाहेत्ता आहारमाहारेमाणे ॥ श्री बृहत्कल्पसूत्रम् ॥
पू. सागरजी म. संशोधित
२१
For Private And Personal