________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आभरणविचित्ताणि वा करेइ करेंतं वा सा० धरेइ ५० सा० परिभुंजइ ५० सा० १४' ११२-१४। जा निग्गन्थी निगन्थस्स पाए अन्नथिएण वा गारथिएण वा आमज्जावेज वा एवं ततिओद्देसगमेण णेयव्वं जाव जा निग्गन्थी निग्गन्थस्स गामाणगाम दुइज्जमाणम्स अन्न० गार० सीसवारियं कारवेइ०।१५-६७ जे निग्गन्थे निग्गन्थीए पाए अन्नउस्थिणीए वा गारस्थिणीए वा आमज्जिज्ज वा जाव सा० एवं मग्गिल्लगमयसरिसं णेयव्वं जाव निग्गन्थीए गामाणुगामं दूइज्जमाणीए अन्न० गा० सीसवारियं कारवेइ० '२८' १६८-१२० जे निग्गन्थे निग्गन्थस्स सरिसगस्स सन्ते ओवासे अन्ते ओवासं न देइ न देंतं वा सा० ११२१॥ जा निग्गन्थीए सरिसियाए जाव साइज्जइ '४६' १२२१ जे भिक्खू मालाहडं असणं वा० देजमाणं पडिग्गाहेइ० । १२३० कोहाउत्तं असणं वा० उक्कुन्जिय निकुजिय० । १२४१० मट्टिओलितं असणं वा० उभिदिय निम्भिदिय० ५५' । १२५। जे भिक्खू असणं वा० अन्नयरं पुढवीपइडियं पडिग्गाहेइ० । १२६॥ एवं आउप० । १२७। तेउप० । १२८वणस्सइकायप० '६२' ११२९१जे भिक्खू अच्चुसिणं असणं वा० सुम्पेण वा विहुणेण वा तालियण्टेण वा पत्तेण वा पत्तभङ्गेण वा साहाए वा साहाभङ्गेण वा पेहूणेण वा पेहूणहत्थेण वा चेलेण वा चेलकण्णेण वा हत्थेण वा मुहेण वा फुभित्ता वा वीइत्ता वा आहटु देज्जमाणं पडिग्गाहेइ २० सा० ११३०० असणं वा० उसिणुसिणं पडिगाहेइ ५० सा० । १३१० उस्सेयणं वा संसेयणं वा चाउलोदगं वा वारो दगंवा तिलोदगंवा तुसोदगंवा जवोदगंवा भुसोदगंवा आयाम वा सोवीरं वा अम्बकञ्जियं वा शुध्धविडं वा अहणाधोयं ॥ श्री निशीथसूत्र ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only