________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हु जलदहमझे पडिवना० ॥८०॥आसी कुलाण(णाल)नयरे राया नामेण वेसमणदासोतस्स अमच्चो रिहो मिच्छादिट्ठी पडिनिविछो|| ॥१॥ तत्थ य मुणिवरवसहो गणिपिडगधरो तहासि आयरिओ।नामेण उसहसेणो सुअसायरपारगोधीरो॥ २॥ तस्सासी अ गणहरो नाणासत्थत्थगहिअपेआलो। नामेण सीहसेणो वायंमि पराजिओ रुट्ठो ॥३॥अह सो निराणुकंपो अग्गिं दाऊण सुविहिअपसंतेसो तहवि डझ० ॥कुरुदत्तोऽवि कुमारो सिंबलिफालिव्व अग्गिणा दड्ढो । सो तहवि डझ० ॥५॥आसी चिलाइपुत्तो मुइंगुलिआहिं चालणिव्व कओसो तहविख० ॥६॥आसी गयसुकुमालो अल्लयचम्मंव कीलयसएहिं धरणीअले उविद्धो तेणवि आराहि मरणं ॥ ७ ॥ भंखलिणावि य अरहओ सीसा तेअस्स उवगया दड्ढा । ते तहवि डझ० ॥८॥ परिजाणइतिगुत्तो जावजीवाइ सव्वमाहारं संघसमवायमझे सागारं गुरुनिओगेणं ॥९॥अहवा समाहिहे करेइ सो पाणगस्स आहारं तो पाणगंपि पच्छा वोसिरइ मुणी जहाकालं ॥९० ॥खामेमि (ति) सव्वसंघं संवेगं सेसगाण कुणमाणोमणवइजोगेहिं पुरा क्यकारिअअणुमए वावि ॥१॥ सव्वे अवराहपए एसखमावेमि अज्ज निस्सालो अभ्मापिऊसरिसया सव्वेऽविखमंतु मह जीवा ॥२॥धीरपुरिसपण्णत्तं सप्पुरिसनिसेविध परमघोरं । धन्ना सिलायलगया साहंती उत्तम अटुं ॥३॥ नारयतिरिअगइए मणुस्सदेवत्तणे वसंतेणं । जं पत्तं सुहदुक्खं तं अणुचित्ते अणनमणो ॥ ४ ॥ नरएसु वेअणाओ अणोवमाओ असायबहुलाओ। कायनिमित्तं पत्तो अणंतखुत्तो बहुविहाओ ॥५॥ देवत्ते मणुअत्ते पराभिओगत्तणं उवगएणं। दुक्खपरिकिलेसकरी अणंतखुत्तोसमणुभूआ ॥६॥ तिरिअगई अणुपत्तो भीममहावेअणा श्री संस्तारक सूत्र ॥
| पू. सागरजी म. संशोधित
For Private And Personal Use Only