________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandie
मिच्छादसणपरिणामेसु वा इहलोगेसु वा परलोगेसु वा सच्चितेसु था अच्चितेसु वा पंचसु इंदियत्थेसु वा, अनाणंझाणे अणायारं०|| कुंदसणं० कोहं० माणं० मायं० लोभ० राग० दोसं० मोहं० १० इच्छं० मिच्छं० मुच्छं० संकं० ख० रोहिं० आसं० तण्हं० छुहं० पंथं० २० पंथाणं० निदं० नियाणं० नेहं० काम० कलुसं० कलहं० जुझं निजुझं० संगं०३० संगहं० ववहारं० कयविक्षयं० अणत्थदंडं० आभोग० अणाभोगं० अणाइल० वरं० वियवं० हिंसं० ४० हासं० पहासं० पओसं० फसं० भयं० रूव० अप्पपसंसं० परनिदं० परगरिह० परिग्गहं० ५० परपरिवायं० परदूसणं० आरंभं० सरंभं० पावाणुमोअणं० अहिगरणं असमाहिमरणं० कम्मोदयपच्चयं० इडिगारवं० रसगारवं०६० सायागारवं० अवेरमणं० अमुत्तिमरणंझाणं, पसुत्तस्स वा पडिबुद्धस्स वा जो में कोई देवसिओ राइओ) उत्तमद्धे अइक्कमो वइक्कमो अइयारो अणायारो तस्स मिच्छामिदुक्कड।११एस करेमि पणामं जिणवरवसहस्स वद्धमाणस्सोसेसाणंपि जिणाणं सगणहराणं च सव्वेसि॥११॥सव्वं पाणारंभ पच्चक्खामित्ति अलियवयणं चोसव्वमदिन्नादाणं मेहुण्णपरिग्रहं चेव॥२॥ सम्मं मे सव्वभूएसुं, वे मझ न केणई आसाउ ओसिरित्ताणं, समाहिमणुपालए॥३॥सव्वं चाहारविहिं सन्नाओ गारवे कसाए यो सव्वं चेव ममत्तं चएमि सव्वं खमावेमि ॥४॥हुजा इमंमि समए उवक्कमो जीवियस्स जइ मझोएयं पच्चक्खाणं विला आराहणा हो ॥५॥सव्वदुक्खपहीणाणं, सिद्धाणं अरहो नमो।सहे जिणपन्नत्तं, पच्चक्खामि य पावगं॥६॥नमुत्थु धुयपावाणं, सिद्धाणंच महेसिणीसंथारं पडिवज्जामि, जहा केवलिदेसिय॥ ७॥जंकिचिविदुच्चरियंसव्वं वोसिरामि तिविहेणीसामाइयं च तिविहं रेमि Inीआरपच्चक्वाण सूत्र
| पू. सागरजी म. संशोधित
For Private And Personal Use Only