________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालगतं जाणित्ता जेणेव अरहा अरिटुनेमी तेणेव उवा०त्ता जाव एवं क्यासी एवं खलु देवाणुप्पियाणं अंतेवासी निसढे नाम अणगारे|| पगतिभद्दए जाव विणीए, से णं भंते! निसढे अणगारे कालमासे कालं किच्चा कहिं गते०?, वरदत्तादि! अहा अरिटुनेमी वरदत्तं अणगारं एवं व्यासी एवं खलु वरदत्ता! ममं अंतेवासी निसढे नाम अणगारे पगइभद्दे जाव विणीए ममं तहारूवाणं थेराणं अंतिए समाइयमाइयाई एक्कारस अंगाई अहिजित्ता बहुपडिपुण्णाई नव वासाई सामण्णपरियागं पाउणित्ता बायालीसं भत्ताई अणसणाए छेदेत्ता आलोइयपडिईते समाहिपत्ते कालमासे कालं किच्चा उड्डे चंदिमसूरियगहनक्खत्ततारारुवाणं सोहम्मीसाणजावअच्चुते तिण्णि य अट्ठारसुत्तरे गेविजविमाणावाससते वीतीवतित्ता सव्वसिद्धविमाणे देवत्ताए उववण्णे, तत्थ णं देवाणं तेत्तीसं सागरोवमाई लिई पं० से णं भंते! निसढे देवे तातो देवलोगाओ आउक्खएणं जाव अणंतरं चयं चइत्ता कहिं गच्छिहिति०?, वरदत्ता! इहेव जंबुद्दीवे महाविदेहे वासे उन्नाते नगरे विसुद्धपिइवंसे रायकुले पुत्तताए पच्चायाहिति, तते णं से उम्मुक्कबालभावे विण्णयपरिणयमित्ते जोव्वणगमणुप्पत्ते तहारुवाणं थेराणं अंतिए केवलबोहिं बुज्झित्ता अगाराओ अणगारियं पव्वजिहिति, सेणं तत्थ अणगारे भविस्सति ईरियासमिते जाव गुत्तबंभयारी, से णं तत्थ बहूहिं चउत्थछट्ठभदसमदुवालसेहिं मासद्धमासखमणेहिं विचित्तेहिं तवो कम्मेहिं अप्पाणं भावेमाणे बहूई वासाई सामण्णपरियागं पाउणिस्सति त्ता मासियाए संलेहणाए अत्ताणं झूसिहिति त्ता सटुिंभत्ताई अणसणाए छेदिहिति त्ता जस्सहाए कीरतिणग्गभावे मुंडभावे अण्हाणए जाव अदंतवणए अच्छत्तए अणोवाहणए फलहसेजा कट्ठसेजा केसलोए बंभचेरवासे || ॥ श्रीवहिदसाणं सूत्र।
पू. सागरजी म. संशोधित
For Private And Personal Use Only