________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| जमाणी विहरित्तए,ततेणं से सोमाए माहणीए अण्णया क्याइ पुव्वत्तावत्तकालसमयंसिकुडुंबजागरियं जागरमाणीए अयमेयारूवे|| जाव समुप्पजित्था एवं खलु अहं इमेहिं बहूहिं दारगेहि य जाव डिभियाहि य अप्पेगइएहिं उत्ताणसेज्जएहिं य जाव अप्पेगइएहिं मुत्तमाणेहिं दुज्जाएहिं दुज्जम्भएहिं हयविप्पहयभग्गेहिं एगप्पहारपडिएहिं जेणं मुत्तपुरीसवमियसुलितोवलित्ता जाव परमदुभिगंधा नो संचाएमिटकूडेण सद्धिं जाव भुंजमाणी विहरित्तए, तंधनाओणंताओ अभ्मयाओ जाव जीवियफले जाओणं वंझाओ अवियाउरीओ जाणुकोप्परमायाओसुरभिसुगंधगंधियाओ विउलाई माणूसगाई भोगभोगाईभुंजमाणीओ विहरंति, अहं णं अधन्ना अपुण्णा अक्यपुण्णा नो संचाएमिटुकूडेण सद्धिं विडताईजाव विहरित्तए, तेणं कालेणं० सुव्व्याओ नाम अजाओ ईरियासमियाओ जाव बहुपरिवाराओ पुव्वाणुपुव्विं जेणेव बिभेले संनिवेस अहापडिरुवं ओग्गहं जाव विहरति, तते णं तासिं सुव्व्याणं अजाणं एगे संघाडए बिभेले| सन्निवेसे उच्चनीय जाव अडमाणे कूडस्स गिहं अणुपवितु, तते णंसा सोमा माहणी ताओ अज्जाओ एज्जमाणीओ पासत्तित्ता हतु० खिय्यामेव आसणाओ अब्भुढेति त्ता सत्तट्ट प्याई अणुगच्छति त्ता वंदइ नमसइ त्ता विउलेणं असण० पडिलाभित्ता एवं व्यासी एवं खलु अहं अज्जाओ! टुकूडेणं सद्धि विउलाई जाव संवच्छरे २ जुगलं पयामि, सोलसहिं संवच्छरेहिं बत्तीसंदारगुरूवे पयाया, तते णं अहं तेहिं बहूहिं दारएहि य जाव डिभियाहि य अपेगतिएहिं उत्ताणसिज्जएहिं जाव मुत्तमाणेहिं दुजातेहिं जाव नो संचाएमि विहरित्तए, तमिच्छामि णं अज्जाओ अहं तुमं अंतिए धम्म निसामित्तए, तते णं तातो अजातो सोमाते माहणीए विचित्तं केवलिपण्णतं धम्म ॥श्रीपुफिया सूत्र।
पू. सागरजी म. संशोधित
For Private and Personal Use Only