________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अज्झत्थिए० - एवं खलु पासे अरहा पुरिसादाणीए पुव्वाणुपुव्विं जाव अंबसालवणे विहरति तं गच्छामि णं पासस्स अरहतो अंतिए | पाउब्भवामि, इमाइं च णं एयारुवाई अट्ठाई हेऊई जहा पण्णत्तीए सोमिलो निग्गतो खंडियविहूणो जाव एवं व्यासी जत्ता ते भंते ! जवणिज्जं च ते भंते ! पुच्छा सरिसवया मासा कुलत्था एगे भवं जाव संबुद्धे सावगधम्मं पडिवज्जित्ता पडिगते, तते णं पासे अरहा अण्णया कदायी वाणारसीओ नगरीओ अंबसालवणातो चेइयाओ पडिनिक्खमति ना बहिया जणवयविहारं विहरति, तते णं से सोमिले माहणे अण्णदा कदायि असाहुदंसणेण य अपज्जुवासणताए य मिच्छत्तपज्जवेहिं परिवड्ढमाणेहिं २ सम्मत्तपज्जवेहिं परिहायमाणेहिं २ मिच्छत्तं पडिवत्रे, तते णं तस्स सोमिलस्स महाणस्स अण्णदा कदायि पुव्वरत्तावर त्तकालसमयंसि कुटुंबजागरियं जागरमाणस्स अयमेयारूवे अज्झथिए जाव समुष्यजित्था एवं खलु अह वाणारसीए नयरीए सोमिले नामं माहणे अच्छंतमाहणकुलप्पसूए तते णं मए वयाई चिण्णाई वेदा य अहीया दारा परिणीया गष्मा आहूया पुत्ता जणिता इड्डीओ समाणीयाओ पसुवधा कया जन्ना जेठ्ठा दक्खिणा दिन्ना अतिही पूजिता अग्गी हूया ज्या निक्खित्ता, तं सेयं खलु ममं इदाणिं कल्लं जाव जलते वाणारसीए नयरीए बहिया बहवे | अंबारामा रोवावित्तए, एवं माउलिंगा बिल्ला कविट्ठा चिंचा पुण्फारामा रोवावित्तए, एवं संपेहेति ता कल्लं जाव जलते वाणार सीए नयरीए बहिया अंबारामे य जाव पुष्कारामे य रोवावेति, तते णं बहवे अंबारामा य जाव पुष्फारामा य अणुपुव्वेणं सारक्खिज्जमाणा संगोविज्जमाणा संवड्डिजमाणा आरामा जाता किण्हा किण्होभासा जाव रम्मा महामेहनिकुरंबभूता पत्तिया पुफिया फलिया पू. सागरजी म. संशोधित
॥ श्रीपुफिया सूत्रं ॥
For Private and Personal Use Only