________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नयरीए चेडगस्स रनो वामेणं पादेणं पायपीढं अक्कमाहि त्ता कुंतागेणं लेहं पणामेहि त्ता आसुरुते जाव मिसिमिसेमाणे तिवलियं भिडिं निडाले साहट चेडगं रायं एवं क्यासी हंभो चेडग राया ! अपत्थियपत्थिया! दुरंत जाव परिवज्जिता एस णं कूणिए राया आणवेइ पच्चप्पिणाहि णं कूणियस्स रत्रो सेयणगं अट्ठारसवंकं च हार वेहल्लं च कुमारं पेसेहि अहव जुद्धसजो चिट्ठाहि, एस कूणिए राया सबले सवाहणे सखंधावारे जुद्धसज्जे इह हव्वमागच्छति, तते णं से दूते करतल तहेव जाव जेणेव चेडए राया तेणेव उवा० त्ता करतल जाव वद्धा०त्ता एवं वयासी एसणं सामी ! ममं विणयपडिवत्ती, इयाणिं कूणियस्सरत्रो आणत्तित्ति चेडगस्स रनो वामेणं पाएणं पादपीढं अक्कमति त्ता आसुरूत्ते कुंतग्गेणं लेहं पणामेति तं चेव सबलखंधावारे इह हव्वमागच्छति, तते णं से चेडए राया तस्स दूधस्स अंतिए एयभट्ट सोच्चा निसम्म आसुरुते जाव साहटु एवं वयासीन अप्पिणामिणं कूणियस्स रनो सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं, वेहल्लं च कुमारं नो पेसेमि, एस णं जुद्धसजे चिट्ठामि, तं दूयं असक्कारिय असंभाणिय अवहारेणं निच्छुहावेइ १७) तते णं से कूणिए राया तस्स दूतस्स अंतिए एयम सोच्चा णिसम्म आसुरुते कालादीए दस कुमारे सहावेइ त्ता एवं क्यासी एवं खलु देवाणुप्पिया! वेहल्ले कुमारे मभं असंविदितेणं सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं अंतेउरं सभंडं च गहाय चंपातो निक्खमति त्ता वेसालिं० अजचेडगं रायं उवसंपज्जिताणं विहरति, तते णं मए सेयणगस्स गंधहत्थिस्स अट्ठारसवंकस्स हारस्स य अट्ठाए दूया पेसिया, ते य चेडएण रण्णा इमेणं कारणेण पडिसेहिता अदुत्तरं च णं ममं तच्चं दूतं असक्कारित अवहारेणं निच्छुहावेति तं से खलु देवाणुप्पिया! ॥ श्रीनिरयावलिका सूत्र
पू. सागरजी म. संशोधित
For Private And Personal Use Only