________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कूणियस्स आणुपुवेणं ठितिवडियं च जहा मेहस्स जाव उप्पिं पासायवगए विहरति, अदुओदाओ ।१३। तते णं तस्स कूणियस्स कुमारस्स अनदा पुव्वरत्ता जाव समुपज्जित्था एवं खलु अहं सेणियस्स रनो वाधाएणं नो संचाएमि सयमेव रजसिरि करेमाणे पालेमाणे विहरत्तिए तं सेयं खलु मम सेणियं रायं नियलबंधणं करेत्ता अयाणं महत्ता २ रायाभिसेएणं अभिसिंचावित्तएत्तिकटु एवं संपेहेति त्ता सेणियस्स रनो अंतराणि य छिड्डाणि य विवराणि य पडिजागरमाणे विहरति, तते णं से कूणिए कुमारे सेणियस्स रनो अंतरं वा जाव मम्मं वा अलभमाणे अन्नदा कयाई कालादिए दस कुमारे नियधरे सहावेति त्ता एवं वदासी एवं खलु देवाणुप्पिया ! अम्हे सेणियस्सरत्रो वाधाएणं नो संचाएमो सयमेव रज्जसिरि करमाणापालेभाणा विहरत्तिए तं सेयं खलु देवाणुप्पिया ! अहं सेणियं रायं नियलबंधणं करेत्ता रज्ज चरटुं च बलं च वाहणं च कोसं च कोट्ठागारं च जणवयं च एक्कारसभाए विरिचित्ता सयमेव रजसिरि करमाणाणं पालेमाणाणं जाव विहरत्तिए, तते णं ते कालादीया दस कुमारा कूणियस्स कुमारस्स एयभट्ट विणएणं पडिसुणेति, तते णं से कूणिए कुमारे अन्नदा कदाई सेणियस्सरनो अंतरं जाणति त्ता सेणियं रायं नियलबंधणं करेति त्ता अयाणं महता २ रायाभिसेएणं अभिसिंचावेति, तते णं से कूणिए कुमारे राजा जाते महता०, तते णं से कूणिए राया अन्नदा कदाई पहाई जाव सव्वालंकारविभूसिए चेल्लणाए देवीए पायवंदए हव्वमागच्छति ।१४। तते णं से कूणिए राया चेल्लणं देविं ओहय जाव झियायमाणिं पासति त्ता चेल्लणाए देवीए पायग्गहणं करेति त्ता चेल्लणं देवि एवं वदासी किं णं अम्भो ! तुम्हं न तुट्ठी वा न ऊसए( वे) वा न हरिसे वा नाणंदे वा ? जणं || ॥श्रीनिरयावलिका सूत्र॥ |
| पू. सागरजी म. संशोधित
For Private And Personal Use Only