________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उवद्वाणसाला जेणेव सीहासणे तेणेव उवागच्छइ त्ता सीहासणवरंसि पुरत्याभिमुहे निसीयति, तस्स दोहलस्स संपत्तिनिमित्तं बहूहिं । आएहिं उवाएहि य उप्पत्तियाए य वेणइयाए य कम्मियाहि य पारिणामियाहि य परिणामेमाणे २ तस्स दोहलस्स आयं वा उवायं वा ठिइं वा अविंदभाणे ओहयमणसंकप्पे जाव झियायति, इमे य णं अभएकुमारे पहाए जाव सरीरे सयाओ गिहाओ पडिनिक्खमति त्ता जेणेव बाहिरिया उवद्वाणसाला जेणेव सेणिए राया तेणेव उवागच्छति त्ता सेणियं रायं ओहय जाव झियायमाणं पासति ता एवं वदासी अन्नया णं तातो! तुब्भे ममं पासित्ता हट्ठजावहियया भवह, किन्नं तातो ! अज्ज तुब्भे ओहय जाव झियायह ?, तं जड़ णं अहं तातो ! एयरसटुस्स अरिहे सवणयाए तो णं तुब्भे मम एयम जहाभूतमवितहं असंदिद्धं परिकहेह जे (जाणं अहं तस्स अट्ठस्स अंतगमणं | करेमि, तते णं से सेणिए राया अभयं कुमारं एवं वदासी णत्थि णं पुत्ता ! से केइ अट्ठे जस्स णं तुमं अणरिहे सवणयाए, एवं खलु पुत्ता! तव चुल्लभाउयाए चेल्लणाए देवीए तस्स ओरालस्स जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुत्राणं जाव जाओ णं मम उदरवली मंसेहिं सोल्लेहि य जाव दोहलं विणेंति तते णं सा चिल्लणा देवी तंसिं दोहलंसि अविणिज्जमाणंसि सुक्का जाव झियाति, तते णं अहं पुत्ता ! तस्स दोहलस्स संपत्तिनिमित्तं बहूहिं आएहि य जाव ठितिं वा अविंदमाणे ओहय जाव झियामि, तए णं से अभए कुमारे सेणियं रायं एवं वदासी मा णं तातो ! तुब्भे ओहय जाव झियायह अहं णं तहा ज(घ) त्तिहामि जहा णं मम चुल्लमाउयाए चिल्लाए देवीए तस्स दोहलस्स संपत्ती भविस्सतीतिकट्टु सेणियं रायं ताहिं इट्ठाहिं जाव वग्गूहिं समासासेति ता जेणेव सए गिहे तेणेव उवागच्छइ ता
॥ श्रीनिश्यावलिका सूत्रं ॥
७
पू. सागरजी म. संशोधित
For Private And Personal Use Only