________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
| जाइकुलरुवपच्चयपसत्थबार सावत्तगविसुद्धलक्खणं सुकुलम्पसूअं मेहाविं भद्दयं विणीअं अणुकतणुरु सुकुमाललोमनिद्धच्छविं सुजायं । अमरणपवणगरूलजइणं चवलसिग्घगामि इंसिव खंतिखमं सुसीसमिव पच्चक्खयाविणीयं उदगहुतवहपासाणपंसुकद्दमससक्कर सवालुइ|ल्लतडकडगविसमपब्भारगिरिदरीसु लंघणपिल्लणणित्थारणासमत्थं अचंडपाडियं दंडयातिं अणंसुपातिं अकालतालुं च कालहेसिं जिअनिद्दं गवेसगं जिअपरिसहं जच्चजातीअं मल्लिहाणि सुगपत्तसुवण्णकोमलं मणाभिरामं कमलामेलं णामेणं आसरयणं सेणावई कमेणं समभिरूढे कुवलयदलसामलं च रयणिकरमंडलनिभं सत्तुजणविणासणं कणगरयणदंडं णवमालिअपुप्फसुरहिगंधिं णाणामणिलयभत्तिचित्तं च पहोतमिसिमिसिंतिक्खधारं दिव्वं खग्गरयणं लोके अणोवमाणं तं च पुणो वंसरूक्खसगट्ठिदंतकालायसविपुललोह-दंडकवरवइर भेदकं जाव सव्वत्थ अप्पडिहथं कि पुण देहेसु जंगमाणं ?- पण्णासंगुलदीहो सोलस से अंगुलाई विच्छिण्णो । अर्द्धगुलसोणीक्को जेटुपमाणो असी भणिओ ॥ १८ ॥ असिरयणं, णरवइस्स हत्थाओ तं गहिऊण जेणेव आवाडचिलाया तेणेव उवागच्छइ ता आवाडचिलाएहिं सद्धिं संपलग्गे आवि होत्था, नए णं से सुसेणे सेणावई ते आवाडचिलाए हयमहिअपवर वीरघाइअ जाव दिसोदिसिं पडिसेहेइ ॥ ५७ ॥ नए णं ते आवाड चिलाया सुसेणसेणावइणा हयमहिआ जाव पडिसेहिया समाणा भीआ तत्था वहिआ उव्विग्गा संजायभया अत्थामा अबला अवीरिआ अपुरिसक्कार परक्कमा अधा (प्र० क ) रणिजमितिकट्टु अणेगाई जोअणाई अवक्कमंति ता एगयओ मिलायंति त्ता जेणेव सिंधू महाणई तेणेव उवागच्छंति ता वालुआसंथारए संथरेंति ता वालुआसंथारए दुरुहंति
॥ श्री जंबूद्वीप प्रज्ञप्ति सूत्रं ॥
पू. सागरजी म. संशोधित
६७
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only