________________
Shri Mahavir Jain Aradhana Kendra
www. kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरइ, एवं चन्दविमाणे उईए जोयणेहिं चार चरइ, उवरिल्ले तारारूवे दसुत्तरे जोयणसए चार चरइ, सूरविमाणाओ चन्दविमाणे|| असीईए जोयणेहिं चार चरइ, सूरविमाणाओ जोयणसए उवरिल्ले तारारूवे चारं चरइ, चन्दविमाणाओ वीसाए जोयणेहिं उवरिल्ले णं तारारूवे चारं चरइ ॥ १६६॥ जंबुदीवे णं दीवे अठ्ठावीसाए णक्खत्ताणं कयरे णक्खत्ते सव्वब्भंतरिल्लं चार चरइ कयरे णक्खत्ते सव्वबाहिरं० क्यरे सव्वहिद्विलं० क्यरे सव्वउवरिल्लं चारं चरइ?, गो०! अभिई णक्खत्ते सव्वब्भतरं मूलो सव्वबाहिरं भरणी सव्वहिडिल्लग साई सव्वुवरिलगं चारं चइ, चन्दविमाणे णं भंते! किंसंठिए पं०?, गो०! अद्धकविट्ठसंठाणसंठिए सव्वफालिआमए अब्भुग्गयभूसिए एवं सव्वाइं गेयव्वाई, चन्दविमाणे णं भंते! केवइयं आयामविक्खंभेणं केवइयं बाहल्लेणं?, गो०! छप्पण्णं खलु भाए विच्छिण्णं चन्दमंडलं होइ।अट्ठावीसंभाए बाहल्लं तस्स बोद्धव्यं॥१२३॥ अडयालीसंभाए विच्छिण्णं सूरमंडलं होइचवीसं खलु भाए बाहलु तस्स बोद्धव्व।। १२४॥ दो कोसे य गहाणं णक्खत्ताणं तु हवइ तस्सद्धी तस्सद्धं ताराणं तस्सद्धं चेव बाहल्लं ॥ १२५॥ १६७।। चन्दविमाणं णं भंते! कति देवासहस्सीओ परिवहति?, गो०! सोलस देवसाहस्सीओ परिवहंति, चन्दविमाणस्सणं पुरत्थिमेणं सेआण| सुभगाणं सुप्यमाणं संखदलविमलनिम्मलदधिधणगोखीरफेणरययणिगरप्पगासाणं थिरलट्ठपउट्ठवपीवरसुसिलिट्ठविसिद्धतिक्खदाढाविडंबिअमुहाणं रत्तुष्पलपत्तमज्यसूमालतालुजीहाणं महगुलिअपिंगलक्खाणंपीवरवरोरुपडिपुण्णविउलखंधाणं मिउविसयसुहमलखणपसत्थवरवण्णके सरसडोवसोहिआणं असिअसुनमियसुजायअफ्फोडिअलंगूलाणं वइरामयणक्खाणं वइरामयदाढाणं ॥श्री जंबूद्वीप प्रज्ञप्ति सूत्र
| पू. सागरजी म. संशोधित
For Private And Personal Use Only