________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| मज्झे संखित्ते उपिं तणुए गोपुच्छसंठगणसंठिए सव्वरयणामए अच्छे सण्हे जाव पडिरूवे, से णं एगाए पउमवर वेड्याए एगेण य | वणसंडेण सव्वओ समता संपरिक्खिते पमाणं वण्णओ दोण्हंपि, सिद्धायतणकूडस्स णं उम्पिं बहुसमरमणिज्जे भूमिभागे पं०, से जहाणामए आलिंगपुक्खरेइ वा जाव वाणमंतरा देवा य जाव विहरंति, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेस भागे। | एत्थं णं महं एगे सिद्धाययणे पं० कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूणं कोसं उद्धउच्चतेणं अणेगखंभसयसन्निविद्वे संभुग्गयसुक थवडर वेड आतोरणवररइअसालभंजिअसुसिलिट्ठ विसिद्ध संठि अपसत्थवेरूलिअविमलखंभे णाणामणिरयणखचिअ - उज्जल बहु समसुविभत्तभूमिभागे ईहाभिगउसभतुरगणरमगर विहगवालग किन्नर रूरूसर भचमरकुंजरवणलयजावप मलयभत्तिचित्ते कंचणमणिरयणथूमियाए णाणाविहपंच० वन्नओ घंटापडागपरिमंडिअग्गसिहरे धवले मरीइकवयं विणिम्मुअंते लाउलोइअमहिए| जाव झया, तस्स णं सिद्धायतणस्स तिदिसिं तओ दारा पं०, ते णं दारा पंच धणुसयाई उद्धंउच्चत्तेणं अद्वाइज्जाई धणुसयाई विक्खंभेणं तावइयं चेव पवेसेणं सेआ वरकणगथूभिआगा दारवण्णओ जाव वणमाला, तस्स णं सिद्धाययणस्स अंतो बहुसमरमणिज्जे भूमिभागे पं०, से जहाणामए आलिंगपुक्खरेइ वा जाव तस्स णं सिद्धाययणस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे देवच्छंदए पं० पंच धणुसयाई आयामविक्खभेणं साइरेगाई पंच धणुसयाई उद्धउच्चत्तेणं सव्वरयणाणए, एत्थ णं अट्ठसय जिणपडिमाणं जिणुस्सेहय्यमाणमित्ताणं संनिक्खित्तं चिट्ठइ एवं जाव धूवकडुच्छुगा ॥ १३ ॥ कहिं णं भंते! वेअड्डपव्वए दाहिणड्डभरहकूडे ॥ श्री जंबूद्वीप प्रज्ञप्ति सूत्रं ॥
९
पू. सागरजी म. संशोधित
For Private And Personal Use Only