________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|चत्तालीसा छच्च सहस्सा सहस्सारे ॥७७॥ आणयपाणयकप्पे चत्तारि सयाऽऽरणच्चुए तिण्णि। एए विभाणाणं, इमे जाणविमाणकारी देवा, तं०-' पालय पुप्फय सोमणसे सिविच्छे य णंदिआवत्ते । कामगम पीइगम मणोरमे विमल सव्वओभद्दे ॥ ७८ ॥ सोहम्मगाणं | सणकुमार गाणं बंभलोयगाणं महासुक्कयाणं पाणयगाणं इंदाणं सुघोसा घण्टा हरिणेगमेसी पायत्ताणी आहिवई उत्तरिल्ला णिज्जाणभूमी दाहिणपुर त्थिमिल्ले रइकर गपव्वए, ईसाणगाणं माहिंदलंत गसहस्सार अच्चु अगाण य इंदाणं महाघोसा घण्टा लहपरक्कमो पायत्ताणीआहिवई दक्खिणिल्ले णिज्जाणमग्गे उत्तरपुरथिमिल्ले रइकरगपव्वए, परिसा णं जहा जीवाभिगमे, आयरक्खा सामाणियचउग्गुणा सव्वेसिं, जोयणसयसहस्सविच्छिण्णा उच्चत्तेणं सविमाणप्पमाणा, महिंदज्झया सव्वेसिं जोयणसाहस्सिया, सक्कवज्जा मंदरे समोअरंति जाव पज्जुवासंति ।११९ । तेणं कालेणं० चमरे असुरिन्दे असुराया चमरचञ्चाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि चउसट्ठीए सामाणिअसाहस्सीहिं तायत्तीसाए तायत्ती सेहिं चउहिं लोगपालेहिं पञ्चहिं अग्गमहिसीहिं सपरिवाराहिं तीहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवईहिं चउहिं चउसट्ठीहिं आयरक्खसाहस्सीहिं अण्णेहि अ जहा सक्के णवरं इमं णाणत्तं दुमो पायत्ताणी आहिवई ओघस्सरा घंटा विमाणं पण्णासं जोअणसहस्साई महिन्दज्झओ पञ्चजोअणसयाई विमाणकारी आभिओगिओ देवो अवसिद्धं तं चेव जाव मन्दरे समोसरइ पज्जुवासह, तेणं कालेणं० वली असुरिन्दे एवमेव गवरं सट्ठी सामाणिअसाहस्सीओ चउग्गुणा आयरक्खा महादुम्रो पायत्ताणीआहिवई महा ओहस्सरा घण्टा सेसं तं चैव, परिसाओ जहा जीवाभिगमे, तेणं कालेणं० धरणे० तहेव, णाणतं छ ॥ श्री जंबूद्वीप प्रज्ञप्ति सूत्रं ॥ पू. सागरजी म. संशोधित
१६
For Private And Personal Use Only