________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
| चेइअरूक्खाणं मणिपेढिआओ दो जोयणाई आयामविक्खम्भेणं जायण बाहल्लेणं चेइअरूक्खवण्णओ, तेसिं णं चेइअरूक्खाणं पुरओ तओ मणिपेढिआओ पं०, ताओ णं मणिपेढियाओ जोयणं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं, तासिं णं उम्पिं पत्तेअं महिंदज्झया पं०, ते णं अद्धट्टमाई जोयणाई उद्धउच्चत्तेणं अद्धकोसं उवेहेणं बाहल्लेणं वइरामय० वट्ट० वण्णओ वेइआवणसंडतिसोवाणतोरणा य भाणियव्वा, तःसिं णं सभाणं सुहम्माणं छच्च मणोगुलिआसाहस्सीओ पं० तं० - पुरत्थिमेणं दो साहस्सीओ पच्चत्थिमेणं दो साहस्सीओ दक्खिणेणं एगा साहस्सी उत्तरेणं एगा जाव दामा चिट्ठति, एवं गोमाणसियाओ, णवरं धूवघडियाओत्ति, तासिं णं सुहम्माणं सभाणं अंतो बहुसमरमणिजे भूमिभागे पं०, मणिपेढिया दो जोयणाई आयामविक्खंभेणं जोयणं बाहल्लेणं, तासिं णं मणिपेढियाणं उम्पिं माणवए चेइयखंभे महिंदज्झयप्पमाणे उवरिं छक्कोसे ओगाहित्ता हेट्ठा छक्को से वज्जित्ता जिणसकहाओ वण्णओ माणवगस्स पुव्वेणं सीहासणा सपरिवारा पच्चत्थिमेणं सयणिज्जवण्णओ, सयणिज्जाणं उत्तरपुरत्थिमे दिसिभाए खुड्डगमहिंदज्झया मणिपेढिआविहूणा महिंदज्झयष्यमाणा, तेसिं अवरेणं चोष्फाला पइरणकोसा, तत्थ णं बहवे फलिहरयणपामुक्खा जाव चिट्ठति, सुहम्माणं उष्पिं अट्ठट्ठमंगलगा, तासिं णं उत्तरपुरत्थिमेणं सिद्धाययणा एस चेव जिणघराणवि गमो, णवरं इमं णाणत्तंएतेसिं णं बहुमज्झदेसभाए पत्तेयं २ मणिपेढियाओ दो जोयणाई आयामविक्खंभेणं जोयणं बाहल्लेणं, तासिं उम्पिं पत्तेयं २ देवच्छंदया पं० दो जोयणाई आयामविक्खंभेणं साइरेगाई दो जोयणाई उद्धउच्चत्तेणं सव्वरयणामया, जिणपडिमा वण्णओ जाव धूवक्कडुच्छुगा, एवं ॥ श्री जंबूद्वीप प्रज्ञप्ति सूत्रं ॥ पू. सागरजी म. संशोधित
११६
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only