________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| परिक्खेवेणं अच्छे० एवं कुण्डवत्तव्वया सव्वा नेयव्वा जाव तोरणा, तस्सणं हरिकंतप्पवायकुण्डस्स बहुमज्झदेसभाए एत्थ णं महं|| एगे हरिकंतदीवे णामं दीवे पं० बत्तीसं जोयणाई आयामविक्खंभेणं एगुत्तरं जोयणसयं परिक्खेवेणं दो कोसे असिए जलंताओ सव्वरयणामए अच्छे०, सेणंएगाए पउमवरवेइआए एगेण यवणसंडेणं जावसंपरिक्खित्ते वण्णओभाणियव्वो, पमाणंच सयणिज च अट्ठो य भाणियव्वो, तस्स णं हरिकंतप्यवायकुण्डस्स उत्तरिल्लेणं तोरणेणं जाव पवूढा सभाणी हरिवस्सं वासं एज्जेमाणी २ विअडाबर वा)ई वट्टवेअद्धंजोयणेणं असंपत्ता पच्चत्थिमाभिमुहाआवत्ता सभाणी हरिवासंदुहा विभयमाणा छप्पण्णाए सलिलासहस्सेहि समग्गा अहे जगई दालइत्ता पच्चतिथ्मेणं लवणसमुदं समध्येह, हरिकंता णं महाणई पवहे पणवीसंजोयणाई विक्खंभेणं अद्धजोयणं उव्वेहेणं तयणंतरं च णं मायाए २ परिवद्धमाणी मुहमूले अद्धाइज्जाई जोयणसयाई विक्खम्भेणं पञ्च जोयणाई उव्वेहेणं उभओ पासिं दोहिं पउमरवेइआहिं दोहि यवणसंडेहिं संपरिक्खित्ता ॥८१॥महाहिमवंते णं भते! वासहरपव्वए का कूडा पं०? गो०! अट्ठ कूडा पं० तं०-सिद्धाययणकूडे महाहिमवन्त० हेमवय० रोहिअ० हिरि० हरिकंत० हरिवास० वेरुलिअ०, एवं चुलहिमवंतकूडाणं जा चेव वत्तव्वया सच्चेव णेअव्वा, से केणटेणं भन्ते! एवं वुच्चइ महाहिमवंते वासहरपव्वए २?, गो०! महाहिमवंते णं वासहरपव्वए चुल्लहिमवंतवासहरपव्वयं पणिहाय आयामुच्चत्तुव्वेहविक्खम्भपरिक्खेवेणं महंततराए चेव दीहतराए चेव, महाहिमवंते अ इत्थ देवे महिद्धीए जावपलिओवभट्ठिइए परिवसइ ॥८२॥कहिणं भन्ते! जम्बुद्दीवे दीवे हरिवासे णामं वासे पं०?, गो०! णिसहस्सवासहरपव्वयस्स | ॥श्री जंबूदीप प्रज्ञप्ति सूत्र।
पू. सागरजी म. संशोधित
For Private And Personal Use Only