________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
णखत्ता जे णं पणतालीसं मुहुत्ते० ते णं बारस. तं०-दो उत्तरापोंढवता दो रोहिणी दो पुणव्वसू दो उत्तराफग्गुणी दो विसाहा || दो उत्तरासाढा, ता एएसिंणं छप्पण्णाए णखत्ताणं अत्थि णखत्ते जे णं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरिएण सद्धिं जोयं जोएंति, अस्थि णखत्ता जे णंछ अहोरत्ते एकवीसं च मुहुत्ते सूरेण०. अस्थि णक्खत्ता जे णं तेरस अहोरत्ते बारस य मुहुत्ते सूरेण०, अस्थि णक्खत्ता जे णं वीसं अहोरत्ते तिनि य मुहुत्ते सूरेण०, एए िणं छप्पण्णाए णक्खत्ताणं कयरे णक्खत्ता जे णं तं चेव उच्चारेयव्वं, ता एतेसिं णं छप्पण्णाए णक्खताणं तत्थ जे ते णक्खत्ता जे णं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेणं० ते णं दो अभीयी, तहेव जाव तत्थ जे ते णक्खत्ता जे णं वीसं अहोरत्ते तिणि य मुहुत्ते सूरेण जोयं जोएंति ते णं बारस तं०दो उत्तरापोढवता जाव दो उत्तरासाढाओ।६० ता कहं ते सीमाविक्खंभे आहि०?, ता एतेसिं गं छप्पण्णाए णक्खताणं अत्थि णखत्ता जेसिं णं छ सया तीसा सत्तद्विभागतीसतिभागाणं सीमाविक्खंभो, अस्थि णक्खता जेसिं णं सहस्सं पंचोत्तरं सत्तसहिभागतीसतिभागाणं सीमाविक्खंभो, अस्थि णक्खत्ता जेसिं णं दो सहस्सा दसुत्तरा सत्तविभागतीसतिभागाणं सीमाविक्खंभो, अस्थि णक्खत्ता जेसिंणं तिनि सहस्सा पंचदसुत्तरं सत्तट्ठिभागतीसतीभागाणं सीमाविक्खंभो, ता एतेसिंणं छप्पणाए णक्खताणं कतरे णक्खत्ता जेसिं णं छ सया तीसा तं चेव उच्चारतव्वं जाव तिसहस्सं पंचदसुत्तरं सत्तसद्विभागतीसइभागाणं सीमाविक्खंभो?, तां एतेसिं णं छप्पण्णाए णक्खताणं तत्थ जे ते णक्खत्ता जेसिंणंछ सता तीसा सत्तद्विभागतीसतिभागाणं सीमाविक्खंभो ते श्री चन्द्रप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only