SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दीवगमंसेण महाहिं कसरि पुव्वाहिं फग्गुणीहिं मेढकमसेण उत्तराहिं फग्गुणीहिं णक्खीमसेणं हत्थेणं वत्थाणीपण्णेणं चित्ताहिं| मुग्गसूवेणं सादिणा फलाई विसाहाहिं आसित्तियाओ अणुराहाहिं मिस्साकूरं जेहाहिं ओलहिएणं भूलेणं मूलापण्णे (लसाए )णं पुव्वाहिं आसाढाहिं आमलगसरीरेणं उत्तराहिं आसाढाहिं विलेविं अभीयिणा पुप्फेहिं सवणेणं खीरेणं धणिवाहिं जूसेण सयभिसयाए तुवरीओ पुव्वाहिं पुढवयाहिं कारिल्लएहिं उत्तराहिं पुढवताहिं वराहमसेणं रेवतीहिं जलयरमसेण अस्सिणीहिं तित्तिरमंसेणं वट्टमंसं वा भरणीहिं तिलतंदुलकं भोच्चा जं साधेति।५११०-१७॥ता कह ते चा(वारा आहि०?, ता तत्थ खलु इमा दुविहा चारा |पं० २०-आदिच्चचारा य चन्दचारा य, ता कहं ते चंदचारा आहि०?, ता पंचसंवच्छरिए णं जुगे अभीइणखत्ते सत्तसद्विचारे चंदेण सद्धिं जोयं जोएति, सवणे णं णखत्ते सत्तहिँ चारे चंदेण सद्धि जोयं जोएति, एवं जाव उत्तरासाढाणक्खत्ते सत्तद्विचारे चंदेणं सद्धिं जोयं जोएति, ता कहं ते आइच्च्चारा आहि०?, ता पंचसंवच्छरिए णं जुगे अभीयीणखत्ते पंचचारे सूरेणं सद्धिं जोयं जोएति, एवं जाव उत्तरासाढाणक्खत्ते पंचचारे सूरेण सद्धिं जोयं जोएति । ५२१०-१८॥ ता कहं ते मासा आहि०?, ता एगमेगस्स णं संवच्छरम्स बारस मासा पं०, तेसिं च दुविही नामधेजा पं० २०-लोइया लोउत्तरिया य, तत्थ लोइया णामा सावणे भद्दवते आसोए जाव आसाढे, लोउत्तरिया णामा-अभिणंदे सुपइटे य विजये पीतिवद्धणे। सेजसे सिवे यावि, सिसिरे य सहेमवं ॥ २७॥ नवमे वसंतमासे, दसमे कुसुमसंभवे। एकादसमे णिदाहो, वणविरोही य बारसे ॥२८॥५३॥१०-१९॥ ता In श्री चन्द्रप्रज्ञप्त्युपाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only
SR No.021019
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages111
LanguageSanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy