________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वरयति १२८॥ सत्तमं पाहुडं ७॥
ा कहं ते उदयसंठिती आहि०?, तत्थ खलु इमाओ तिणि पडिवत्तीओ पं०, तत्थेगे एव०-ता जया णं जंबुद्दीवे दाहिणड्ढे अट्ठारसमुहुत्ते दिवसे भवति तता णं उत्तरड्ढेवि अट्ठारसमुहुत्ते दिवसे भवति, जया णं उत्तरड्ढे अद्वारसमुहत्ते दिवसे भवति त्या णं दाहिणड्ढेऽवि अट्ठारसमुहुत्ते दिवसे भवति, जदा जंबुद्दीवे दाहिणड्ढे सत्तरसमुहुत्ते दिवसे भवति त्या णं उत्तड्ढे सत्तरसमुहुत्ते दिवसे भवति, जया णं उत्तरड्ढे सत्तरसमुहुत्ते दिवसे भवति तदा णं दाहिणड्ढेवि सत्तरसमुहुत्ते दिवसे भवति, एवं परिहावेतव्वं, सोलसमुहुत्ते पण्णरस० चउद० तेरस० दिवसे जाव ता जया णं जंबुद्दीवे० दाहिणड्ढे बारसमुहुत्ते दिवसे भवति त्या णं उत्तरद्धेवि बारसमुहुत्ते दिवसे भवति जता णं उत्तरद्धे बारसमुहुत्ते दिवसे भवति तता णं दाहिणड्ढेवि बारसमुहुत्ते दिवसे भवति, जता गं दाहिणद्धे बारसमुहुत्ते दिवसे भवति तता णं जंबुद्दीवे मंदरस्स पव्वयस्स पुरच्छिमपच्चस्थिमेणं सता पण्णरसमुहुत्ते दिवसे भवति/ सदा पण्णरसमुहुत्ता राई भवति, अवहिता णं तत्थ राइंदिया समणाउसो? पं० एगे एव०, एगे पुण०-जता णं जंबुद्दीवे दाहिणद्धे | अद्वारसमुहत्ताणतरे दिवसे भवति तया णं उत्तरद्धेवि अद्वारसमुहत्ताणंतरे० दिवसे भवइ, जया णं उत्तरद्धे अद्वारसमुहत्ताणंतरे दिवसे भवइ तता गंदाहिणड्ढेवि अट्ठारसमुहुत्ताणतरे दिवसे भवइ, एवं परिहावेतव्वं, सत्तरसमुहुत्ताणंतरे दिवसे भवति, सोलसमुहुत्ताणंतरे० पण्णरसमुहुत्ताणंतरे चोद्दसमुहत्ताणंतरे० तेरस हुत्ताणतरे०, जया णं जंबुद्दीवे दाहिणद्धे बारसमुहुत्ताणतरे दिवसे भवति तदा णं ॥ श्री चन्द्रप्रज्ञप्त्युपाङ्गम् ॥
| ३८ ।
पू. सागरजी म. संशोधित
For Private And Personal Use Only