________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दीवसतं वायालं समस्तं चंदिमसूरिया ओभासंतिक एगे०, एगे पुण-ता बावत्तरि दीवसतं बावत्तरि समुद्दसतं चंदिमसूरिया ओभासंति० ए०, एगे पुण-ता बायालीसं दीवसहस्सं बायालं समुद्दसहस्सं चंदिमसूरिया आभासंति० एगे०, एगे पुण०-ता बावत्तरं दीवसहस्सं बावत्तरं समुद्दसहस्सं चंदिमसूरिया ओभासंवि० एमे०, व्यं पुण एवं वदामो-अय जंबुद्दीवे जाव परिक्खेवेणं ||५०, से णं एगाए जगतीए सव्वतो समंता संपरिक्खित्ते, साणं जगती अट्ठ जोयणाई उड्ढे उच्चत्तेणं एवं जहा जंबुद्दीवपन्नत्तीए
जाव एवामेव सपुव्वावरेणं जंबुद्दीवे चोइस सलिलासयसहस्सा छप्पनं च सलिलासहस्सा भवन्तीतिमक्खाता, जंबुद्दीवे णं दीवे पंचचक्कभागसंठिते आहिताति वदेज्जा, ता कहं ते जंबुद्दीवे० पंचचक्कभागसंठिते आहि०?, ता जता णं एते सूरिया सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तदा णं जंबुद्दीवस्स० तिणि पंचचभागे ओभासंति तं०-एगेवि एगं दिवड्ढे पंचचक्कभागं ओभासेति एगेवि एगं दिवड्ढं पंचचक्कभागं ओभासेति तता णं उत्तमकट्ठपत्ते उक्को० अद्वारसमुहुत्ते दिवसे भवति जहएिणया दुवालसमुहुत्ता राई भवइ, ता जता णं एते दुवे सूरिया सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तदा णं जंबुद्दीवस्स दोण्णि चक्कभागे ओभासंति, ता एगेवि एगं पंचच-कवालभागं ओभासति एगेवि एवं पंचचक्कवालभागं ओभासइ, तता णं उत्तमकट्टपत्ता उको० अद्वारसमुहत्ता राई भवइ जहण्णए दुवालसमुहुत्ते दिवसे भवति ।२४। ततियं पाहुडं ३॥ । ता कहं ते सेआते संठिई आहि०?, तत्य खलु इमा दुविहा संठिती पं० २०- चंदिमसूरियसंठिती य तावक्खेत्तसंठिती य, ॥ श्री चन्द्रप्रज्ञप्त्युपाङ्गम् ॥
| ३०
पू. सागरजी म. संशोधित ||
For Private And Personal Use Only