________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|ता जया णं सूरिए अभितरं तच्चं मंडलं उवसंकमित्ता चारं चरति तता णं पंच २ जोयणसहस्साई दोण्णि य बावण्णे जोयणसते || |पंच य सहिभागे जोयणस्स एगमेगेणं मुहत्तेणं गच्छति तता णं इहगतस्स मणू० सीतालीसाए जोयणसहस्सेहिं छण्णसउतीए य/ जोयणेहिं तेत्तीसाए यसट्ठिभागेहिं जोयणस्स सद्विभागं च एगद्विधा छेत्ता दोहिं चुण्णियाभागेहिं सूरिए चक्खुफासं हव्वमागच्छति, तता णं दिवसराई तहेव, एवं खलु एतेणं उवाएणं णिक्खममाणे सूरिए तताणंतराओ तदाणंतरं मंडलातो मंडलं संक्रममाणे २ अट्ठारस २ सहिभागे जोयणस्स एगमेगे मंडले मुहत्तगतिं अभिवुड्ढेमाणे २ चुलसीति २ सताई जोयणाई पुरिसच्छायं णिवुड्ढेमाणे २ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं पंच २ जोयणसहस्साई तिनि य पंचुत्तरे जोयणसते पण्णरस य सहिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इहगतस्स मणूसस्स एकतीसाए जोयणसहस्सेहिं अट्ठहिं एकतीसेहिं जोयणसतेहिं तीसाए य सहिभागेहिं जोयणस्स सूरिए चक्खुफासं हव्वमागच्छति तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ जहण्णए दुवालसमुहत्ते दिवसे भवति, एस णं पढमे छम्मासे एस/ णं पढमस्स छम्मासस्स पज्जवसाणे, से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिरणंतरं मंडलं उवसंकमित्ता चारं चरति, ता जता णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति, तता णं पंच २ जोयणसहस्साई तिण्णि य चउरूत्तरें। जोयणसते सत्तावण्णं च सद्विभाए जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इधगतस्स मणूसस्स एकतीसाए जोयणसहस्सेहि II श्री चन्द्रप्रजप्त्युपाङ्गम् ।
पू. सागरजी म. संशोधित ||
For Private And Personal Use Only