________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरंति तता णं एगं जोयणसतसहस्सं छच्च सटे जोयणसते अण्णमण्णस्स अंतरं कटु चार चरति तता णं उत्तमकट्ठपत्ता जाव राई भवइ जहण्णए दुवाल जाव दिवसे भवति, एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे, ते पविसमाणा सूरिया दोच्च् छम्मासं अयमाणा पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चार चरंति, ता जया णं एते दुवे सूरिया बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरंति तदा णं एगं जोयणसयसहस्सं छच्च् चउप्पण्णे जोयणसते छव्वीसंच एगट्ठिभागे जोयणस्स अण्णमण्णस्स अंतरं कटु चार चरति तदा णं अट्ठारसमुहुत्ता राई भवई दोहिं एट्ठिभागमुहत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति दोहिं एगहिभागमुहुत्तेहिं अहिए, ते पविसमाणा सूरिया दोच्चंसि अहोरसि बाहिरं तच्चं मंडलं उवसंकमित्ता चार चरंति, ता जता णं एते दुवे सूरिया बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरति तता णं एगं जोयणसयसहस्सं छच्च अडयाले जोयणसते बावण्णं च एगट्ठिभागे जोयणस्स अण्णमण्णस्स अंतरं कटु चार चरति तता णं अट्ठारसमुहुत्ता राई भवइ चाहिं एग जाव ऊणा दुवालसमुहुत्ते दिवसे भवति चाहिं जाव अहिए, एवं खलु एतेणुवाएणं पविसमाणा एते दुवे सूरिया ततोऽणंतरातो तदाणंतरं मंडलाओ मंडलं संक्रममाणा पंच जोयणाई पणतीसं च एगट्ठिभागे जोयणस्स एगभेगे मंडले अण्णमण्णस्संतरं णिवुड्ढेमाणा २ सव्वअंतरं मंडलं उवसंकभित्ता चारं चरंति, जया णं एते दुवे सूरिया सबब्भंतरं मंडलं उवसंकमित्ता चारं चरंति तता णं णवणउतिं जोयणसहस्साई छच्च् चत्ताले जोयणसते अण्णमण्णस्स अंतरं कटु चारं चरति तता णं उत्तभकट्ठपने जाव In श्री चन्द्रप्रज्ञप्त्युपाङ्गम् ॥
| १२
पू. सागरजी म. संशोधित
For Private And Personal Use Only