________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मंजिट्ठावण्णाभे अस्थि पीते० हलिहवण्णाभे अस्थि सुकिल्लए० बासरासिवण्णाभे पं०, जया णं राहू आगच्छमाणे वा गच्छमाणे || वा विउव्वमाणे वा परियारेमाणे वा चंदलेसं पुरच्छिमेणं आवरित्ताणं पच्चच्छिमेणं वीईवयइ तता णं पुरच्छिमेणं चंदे उवदंसेति पच्चत्थिमेणं राहू, जया णं राहू आगच्छमाणे वा जाव परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं पच्चच्छिमेणं आवरित्ता पुरच्छिमेणं वीईवयइ त्या णं पच्चत्थिणेणं चंदे उवदंसेति पुरथिमेणं राहू, एएणं अभिलावेणं दाहिणेणं आवरेत्ताणं उत्तरेणं वीईवयइ उत्तरेणं आवरेत्ता दाहिणेणं वीईवयइ उत्तरपुरस्थिमेणं आवरेत्ता दाहिणपच्चत्थिमेणं वीईवयइ दाहिणपच्चत्थिमेणं आवरेत्ता उत्तरपुरस्थिमेणं वीईवयइ दाहिणपुरस्थिमेणं आवरेत्ता उत्तरपच्चत्थिमेणं वीईवयइ उत्तरपच्चत्थिमेणं आवरेत्ता दाहिणपुरस्थिमेणं वीईवयइ त्या णं उत्तरपच्चत्थिमेणं चंदे उवदंसेति दाहिणपुरथिमेणं राहू, ता जता णं राहू आगच्छमाणे वा गच्छ० चंदस्स लेस्सं आवरेति तता गं मणुस्सलोगे मणुस्सा वतंति एवं खलु राहणा चंदे गहिए २, ता जता णं राहू आगच्छमाणे वा० चंदलेस्सं आवरित्ता पासेण वीईवयइ तता णं मणुस्सलोए मणुस्सा वदंति एवं खलु राहणा चंदे वंते २, ता जता णं राहू आगच्छमाणे वा० चंदस्स लेस्सं आवरेत्ताणं मझेणं वीईवयइ तता णं मणुस्सलोगे मणुस्सा वतंति एवं खलु राहुणा चंदे वइयरिए २, ता जता णं राहू आगच्छमाणे वा० चंदस्स लेस्सं अहे सपक्खि सपडिदिसिं आवरेत्ताणं चिट्ठति तता णं मणुस्सलोए मणुस्सा वतंति एवं खलु राहणा चंदे घत्थे २, ता कतिविहे णं राहू पं०?, ता दुविहे राहू पं० २०-धुवराहू य पव्वराहू य, तत्थ णं जे से धुवराहू से णं बहुलपक्खस्स पडिवए ॥श्री चन्द्रप्रज्ञफ्युपाङ्गम् ।।
पू. सागरजी म. संशोधित
For Private And Personal Use Only