________________
Shri Mahavir Jain Aradhana Kendra
www. kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ता कहं ते दोसिणालक्खणे आहि०?, चंदलेसादी य दोसिणादी य दोसिणाई य चंदलेसादी य के अटे किंलक्खणे ?,|| |ता एकटे एगलक्खणे, ता सूरलेस्सादी य आयवेइ य आतवेति य सूरलेस्सादी य के अटे किंलक्खणे ?, ता एगढे एगलक्खणे, ता अंधकारेति य छायाइ य छायाति य अंधकारेति य के अटे किंलक्खणे?, ता एगढे एगलक्खणे ॥८७॥ सोलसमं पाहुडं १६॥
ता कहं ते चयणोववात आहि०?, तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पं०, तत्थ एगे एव०-ता अणुसमयमेव चंदिमसूरिया अण्णे चयंति अण्णे उववजति, एवं जच्चेवोयाए संठितीए पणुवीसं पडिवत्तीओ तातो एत्थंपि भाणितव्वाओ जाव ता अणुओसप्पिणीउस्सप्पिणीमेव चंदिमसूरिया अण्णे चयंति अण्णे उववजंति एगे एव०, वयं पुण एवं वदामो-ता चंदिमसूरिया णं देवा महिड्ढीआ महाजुतीया महाबला महाजसा महासोक्खा महाणुभावा ववत्थधरा वरमल्लधरा वगन्धध। वराभणधरा अव्वोच्छित्तियढताए (काले) अण्णे चयति अण्णे उव्वजति आहि० ॥८८॥ सत्तरसमं पाहुडं १७॥
ता कहं ते उच्चत्ते आहि०?, तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पं०, तत्थेगे एव०-ता एगं जोयणसहस्सं सूरे उठें उच्चत्तेणं दिवढं चंदे एगे एव०, एगे पुण०-ता दो जोयणसहस्साई सूरे उड्ढे उच्चत्तेणं अड्ढातिजाइं चंदे एगे एव०, एवं एतेणं
अभिलावेणं ता तिनि जोयणसहस्साई सूरे अद्भुट्ठाई चंदे चत्तारि जोयणसहस्साई सूरे अद्धपंचमाई चंदे पंच जोयणसहस्साई ||सूरे अद्धच्छट्ठाई चंदे एवं छ सूरे अद्धसत्तमाई चंदे सत्त सूरे अद्धट्ठमाई चंदे अट्ठ सूरे अद्धनवमाई चंदे नव सूरे अद्धदसमाई चंदे I श्री चन्द्रप्रज्ञप्युपाङ्गम् ॥
| ८९ ।
पू. सागरजी म. संशोधिता
For Private And Personal Use Only