________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अभिवड्ढियसंवच्छरस्स आदी से णं चउत्थस्स चंदसंवच्छरस्स पजवसाणे अणंतरपच्छाकडे समये, तंसमयं च णं चंदे केणं | णक्खत्तेणं जोएति?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चत्तालीसं मुहुत्ता चत्तालीसं च बावट्टिभागा मुहुत्तस्स बावद्विभागं च सत्तद्विधा छेत्ता चउदस चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं णक्खत्तेणं जोएति?, ता पुणव्वसुणा, पुणव्वसुस्स अउणतीसं मुहुत्ता एक्कवीसं बावट्टिभागा मुहुत्तस्स बावद्विभागं च सत्तद्विधा छेत्ता सीतालीसं चुण्णिया भागा सेसा, ता एतेसिं णं पंचण्हं संवच्छराणं पंचमस्स अभिवड्ढित्सवच्छरस्स के आदी आहिताति वदेज्जा?, ता जे णं चउत्थस्स चंदसंवच्छरस्स पज्जवसाणे से णं पंचमस्स अभिवड्ढितसंवच्छरस्स आदी अणंतरपुरक्खडे समये, ता से णं किंपज्जवसिते आहिताति वदेज्जा ?, ता जेणं पढ़मस्स चंदसंवच्छरस्स आदी से णं पंचमस्स अभिवड्ढितस्वच्छरस्स पजवसाणे अणंतर पच्छाकडे समये, तंसमयं च णं चंदे केणं णक्खत्तेणं जोएति ?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरमसमये, तंसमयं च णं सूरे केण णक्खत्तेणं जोएति?, ता पुस्सेणं, पुस्सस्स णं एक्वीसं मुहुत्ता तेतालीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठीभागं च सत्तद्विधा छेत्ता तेत्तीसं चुण्णिया भागा सेसा (७१ । एक्कारसमं पाहुडं ११॥
Acharya Shri Kailashsagarsuri Gyanmandir
ता कति णं संवृच्छरा आहि० ?, तत्थ खलु इमे पंच संवच्छरा पं० तं०-णक्खत्ते चंदे उडू आदिच्चे अभिवड्ढिते, ता एतेसिं णं पंचण्हं संवच्छरणं पढमस्स नक्खत्तसंवच्छरस्स णक्खत्तमासे तीसतिमुहुत्तेणं २ अहोरत्तेणं भिज्जमाणे केवतिए राईदियग्गेणं ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
७९
For Private And Personal