________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandr
तंसि च णं मासंसि चउरंगुलपोरिसीए छायाए सूरिए अणुपरियति, तस्स णं मासस्स चरिमे दिवसे दो पादाणि य चत्तारि अंगुलाणि पोरिसी भवति, ता गिम्हाणं चउत्थं मासं कति णक्खत्ता ऐति?, ता तिण्णि णक्खत्ता णेति, तं०-मूलो पुव्वासाला उत्तरासाढा, मूलो चोद्दस अहोरत्ते णेति पुव्वासाला पण्णरस अहोरत्ते णेति उत्तरासाढ। एगं अहोरत्तं णेइ, तंसिं च णं मासंसि वट्टाए समचरंससंठिताए णग्गोधपरिमंडलाए सक्कायमणुरंगिणीए छायाए सूरिए अणुपरियति, तस्स णं मासस्स चरिमे दिवसे लेहट्ठाई दो पदाई पोरिसी भवति ॥४३॥ १०-१०॥
ता कहं ते चंदभग्गा अहि०?, ता एएसि णं अट्ठावीसाए णक्खत्ताणं अस्थि णक्खत्ता जे णं सता चंदस्स दाहिणेणं जो जोएंति, अस्थि णखत्ता जे णं सता चंदस्स उत्तरेणं जोयं जोयंति, अस्थि णक्खत्ता जे णं सदा चंदस्स दाहिणेणवि उत्तरेणवि पमपि जोयं जोएंति, अत्थि णक्खत्ता जे णं चंदस्स दाहिणेणवि पमहंपि जोयं जोएंति, अस्थि णक्खत्ता जे णं चंदस्स सदा पमदं जोअंजोएंति, ता एएसिं णं अट्ठावीसाए नक्खत्ताणं कतरे नक्खत्ता जे.गं सता चंदस्स दाहिणेणं जोयं जोएंति? तहेव जाव कतरे नक्खत्ता जे णं सदा चंदस्स पमइंजोयं जोएंति? त। एतेसिं णं अट्ठावीसाए नक्खत्ताणं तत्थ जे णं नक्खत्ता सया चंदस्स दाहिणेण जोयं जोएंति ते णं छ, तं०-संठाणा अद्दा पुस्सो अस्सेसा हत्थो मूलो, तत्य जे ते णक्खत्ता जे णं सदा चंदस्स उत्तरेणं जोयं जोएंति ते णं बारस, तं०-अभिई सवणो धणिहा सतभिसया पुव्वाभद्दवया उत्तरापोढवता रेवती अस्सिणी भरणी ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal