________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
||उच्चत्तेणं एवतियाहिं छण्णवतीए अद्धाहिं छण्णवतीए छायाणुमाणप्यमाणेहिं उमाए एत्थ णं से सूरिए छण्णउतिं पोरिसियं छायं णिव्वत्तेति एगे एव०, वयं पुण एवं वदामो-सातिरेगअउणट्ठिपोरिसीणं सूरिए पोरिसीछायं णिवत्तेति, अवद्धपोरिसी गं छाया दिवसस्स किं गते वा सेसे वा?, ता तिभागे गते वा सेसे वा, ता पोरिसी णं छाया दिवसस्स किं गते वा सेसे वा?, ता चउभागे गते वा सेसे वा, ता दिवद्धपोरिसी णं छाया दिवसस्स किं गते वा सेसे वा?, ता पंचमभागे गते वा सेसे वा, एवं अद्धपोरिसिं छोळे पुच्छा दिवसस्स भागं छोढ़वा करणं जाव ता अद्धअउणासहिपोरिसिछाया दिवसस्स किं गते वा सेसे वा ?, ता एगूणवीससतभागे गते वा सेसे वा, ता अउणसट्ठिपोरिसी णं छाया दिवसस्स किं गते वा सेसे वा ?, बावीससयसहस्सभागे गते वा सेसे वा, ता सातिरेगअउणसहिपोरिसी णं छाया दिवसस्स किं गते वा सेसे वा?, ता णस्थि किंचि गते वा सेसे वा, तत्थ खलु इमा पणवीसनिविद्वा छाया पं००-खंभछाया रज्जुछाया पागारछाया पासायछाया उग(प्र०तर) छाया उच्चत्तछाया अणुलोमछाया पडिलोमछाया आरुभिता उवहिता (१०)समा पडिहता खीलच्छाया पक्खच्छाया पुरतोउदग्गा पुरिमकंठभाउवगता पच्छिमकंठभागता छायाणुवादिणी कट्ठाणुवादिणीछाया छायछाया (२०) छायाविकंप्यो वेहासछाया कडछाया गोलछागा पिटुओदग्गा, तत्थ्णंगोलच्छाया अट्ठविहा पं००-गोलच्छाया अवद्धगोलच्छाया गोलगोलछाया अवद्धगोलगोलछाया गोलावलिच्छाया अवड्ढगोलावलिछाया गोलपुंजछाया अवद्धगोलपुंजछाया ॥३१॥ णव पाहुडं ९॥ ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal