________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalashsagarsuri Gyanmandir
ओयाए त्यणिखेत्तस्स णिव्वुड्ढेमाणे २ दिवसखेत्तस्स अभिवड्ढेमाणे २ सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति ता जया णं सूरिए सव्वबाहिरातो मंडलातो सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तता णं सव्वबाहिरं मंडलं पणिधाय एगणं तेसीतेणं राइंदियसएणं एगं तेसीतं भागसतं ओयाए रयणिखित्तस्स णिवुड्ढेत्ता दिवसखेत्तस्स अभिवड्ढेत्ता चारं चरति मंडलं अट्ठारसतीसेहि सएहिं छेत्ता, तताणं उत्तमकट्ठपत्ते उकोसए अद्वारसमुहत्ते दिवसे भवति जहणिया दुवालसमुहत्ता राई भवति, एसणं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स प्रज्जवसाणे एस णं आदिच्चे संवच्छरे एस णं आदिच्चस्स संवच्छरस्स फ्जवसाणे १२७॥ छटुं पाहुडं ६॥
ता के ते सूरियं वरंति आहिताति वदेज्जा?, तत्थ खलु इमाओ वीसं पडिवत्तीओ पं०, तत्ोंगे एवमाहंसुता मंदरे णं पव्वते सूरियं वयति आहितेति वदेजा एगे एवमा०, एगे पुण०-ता मेरू णं पव्वते सूरियं वरति आहि०, एवं एएणं अभिलावेणं णेतव्वं जाव पव्वतरायेणं पव्वते सूरियं वरयति आहिते० तंएगे एवमाहंसु, वयं पुण एवं वदामो-ता मंदरेवि पवुच्चति तहेव जाव पव्वतराएवि ||पवुच्चति, ताजे णं पोग्गला सूरियस लेसं फुसंति ते पोग्गला सूरियं वश्यंति अदिवाविणं पोग्गला सूरियं वरयंति, चरमलेसंतरगतावि णं पोग्गला सूरियं वस्यति २८॥ सत्तमं पाहुडं ॥ __ता कहं ते उदयसंठिती आहितेति वदेजा ?, तत्थ खलु इमाओ तिण्णि पडिवत्तीओ पं०, तत्थेगे एवमाहंसु-ता जया णं ॥ श्री सूर्यप्रजप्त्युपाङ्गम् ॥
| ३६ ।
[पू. सागरजी म. संशोधित
For Private And Personal