________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirm.org
Acharya Shri Kalashsagarsur Gyanmandir
|एगविभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति दोहिं एगट्ठिभागभुत्तेहिं अहिए, से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि दाहिणाते अंतराए भागाते तस्सादिपदेसाए बाहिरं तच्चं उत्तरं अद्धमंडलसंवितिं उवसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिरं तच्चं उत्तरं अद्धमंडलसंवितिं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ता राई भवति चाहिं एगट्ठिभागमुहुत्तेहिं अणा दुवालसमुहुत्ते दिवसे भवति चाहिं एगद्विभागमुहुत्तेहिं अधिये, एवं खलु एतेणं उवाएणं पविसमाणे सूरिए तदाणंतराउ तदाणंतरं० तसि २ देसंसि तं २ अद्धमंडलसंचितिं संक्रममाणे २ उत्तराए त्यांतरभागाते तस्सादिपदेसाए सव्वब्भंतरं दाहिणं अद्धमंडलसंठितिं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सव्वब्अंतरं दाहिणं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति तदा णं उत्तम कट्ठपत्ते उक्कोसए अद्वारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति, एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पजवसाणे एस णं आदिच्चे संवच्छरे एस णं आदिच्चसंवच्छरस्स पज्जवसाणे १२ ता कहं ते उत्तरा अद्धमंडलसंठिति आहिताति वदेज्जा?, ता अयं णं जंबुद्दीवे दीवे सव्वदीवे जाव परिक्खेवेणं, ता जता णं सूरिए सव्वब्भंतरं उत्तरं अद्धमंडलसंठितिं उवसंकभित्ता चार चरति तदा णं उत्तमकट्ठपत्ते उक्कोसए अद्वारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति जहा दाहिणा तहा चेव णवरं उत्तरहिओ अभितराणंतरं दाहिणं उवसंकमइ दाहिणातो अब्भिंतरं तच्चं उत्तरं उवसंकमति, एवं खलु एएणं उवाएणं जाव सव्वबाहिरं दाहिणं उवसंकमति सव्वबाहिरातो बाहिराणंतरं उत्तरं उवसंकमति उत्तरातो बाहिरं तच्च् दाहिणं तच्चातो दाहिणातो ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal