________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
दाहिणपच्चत्थिभेणं वीतीवयइ ता जता णं राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं आवरेत्ता वीतीव० तदा गं मणुस्सलोए मणुस्सा वदंति राहुणा चंदे वा सूरे वा गहिते, ता जया ण राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं |आवरेत्ता पासेणं वीतीवतति तता णं मणुस्सलोअंभि मणुस्सा वदति चंदेण वा सूरेण वा राहुस्स कुच्छी भिण्णा, ता जता गं राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं आवरेत्ता पच्चोसकति तता णं मणुस्सलोए मणुस्सा एवं वदंति राहुणा चंदे वा सूरे वा वंते राहुणा०, ता जता णं राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं आवरेत्ता मझंभज्झेणं वीतिवतति तता णं मणस्सलोयंसि मणस्सा वदंति राहणा चंदे वा सूरे वा विइयरिए राहणा० २, ता जता णं राहू देवे आगच्छमाणे० चंदस्स |वा सूरस्स वा लेसं आवरेत्ताणं अधे सपक्खिं सपडिदिसिं चिट्ठति तता णं मणुस्सलोअंसि मणुस्सा वदंति राहणा चंदे वा सूरे वा पत्थे राहणा० २। कतिविधे णं राहू पं०?, दुविहे पं० २०-ता धुवराहू य पव्वराहू य, तत्थ णं जे से धुवराहू से णं बहुलपक्खस्स पाडिवए पण्णरसइभागेणं पण्णरसइभागं चंदस्स लेसं आवरेमाणे २ चिट्ठति, तं०-पढमाए पढमं भागं जाव पन्नरसमं भागं, चरमे समए चंदे रत्ते भवति अवसेसे समए चंदे रत्ते य वित्ते य भवइ तमेव सुक्कपक्खे उवदंसेमाणे २ चिट्ठति, तं० पढमाए पढम भागं जाव चंदे विरत्ते य भवइ, अवसेसे सभए चंदे रत्ते य विरत्ते य भवति, तत्थ णं जे ते पव्वराहू से जहण्णेणं छण्हं मासाणं, उक्कोसेणं बायालीसाए मासाणं चंदस्स अडतालीसाए संवच्छराणं सूरस्स १०३ ता कहं ते चंदे ससी २ आहि०?, ता चंदस्स ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
| ११४]
पू. सागरजी म. संशोधित
For Private And Personal