________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsurt Gyanmandir
||चंदा पभासंसु वा० जाव असंखेज्जाओ तारागणकोडिकोडीओ सोभं सोभेसु वा०, एवं रुयगे समुद्दे रुयगवरे दीवे रुयगवरोदे समुद्दे |
रुयगवरोभासे दीवे रुयगवरोभासे समुद्दे, एवं तिपडोयारा णेतव्वा जाव सूरे दीवे सूरोदे समुद्दे सूरवरे दीवे सूरवरे समुद्दे सूरवरोभासे ||दीवे सूरवरोभासे समुद्दे, सव्वेसि विक्खंभपरिक्खेवजोतिसाई रुयगवरदीवसरिसाई, ता सूरवरोभासोदण्णं समुदं देवे णामं दीवे वट्टे वलयाकारसंठाणसंठिते सव्वतो समंता संपरिक्खिवित्ताणं चिट्ठति जाव णो विसमचक्नवालसंठिते, ता देवे णं दीवे केवतियं |चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं आहि०?, ता असंखेजाई जोयणसहस्साई चक्वालविक्खंभेणं असंखेजाई जोयणसहस्साई परिक्खेवेणं आहि०, ता देवे णं दीवे केवतिया चंदा पभासेंसु वा पुच्छा, तधेव, ता देवे णं दीवे असंखेजा चंदा पभासेंसु वा जाव असंखेजाओ तारागणकोडिकोडीओ सोभेसु वा०, एवं देवोदे समुद्दे णावे दीवे गागोदे समुद्दे जक्खे दीवे जक्खोदे समुद्दे भूते दीवे भूतोदे समुद्दे सयंभूरमणे दीवे सयंभूरमणे समुद्दे, सव्वे देवदीवसरिसा ॥ १०१॥ एकूणवीसतिभं पाहुडं १९॥ । ता कहं ते अणुभावे आहि०?, तत्थ खलु इमाओ दो पडिवत्तीओ पं०, तत्थेगे एव०-ता चंदिमसूरिया णं णो जीवा अजीवा णो घणा झुसिरा णो बादरबोंदिधरा कलेवरा, नत्थि णं तेसिं उट्ठाणेति वा कम्मेति वा बलेति वा वीरिएति वा पुरिसकारपरक्कमेति वा, ते णो विजू लवंति णो असणि लवंति णो थणितं लवंति, अहे यणं बादरे वाउकाए संमुच्छति त्ता विलृपिलवंति असणिपि लवंति थणितंपि लवंति एगे एव०, एगे पुण एव०-ता चंदिमसूरिया णं जीवा णो अजीवा घणा णो झुसिरा बादरबुदिधरा नो In श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
| १११
पू. सागरजी म. संशोधित
For Private And Personal