________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
णमो अरिहंताणं । तेणं कालेणं० मिथिला नाम नयरी होत्या रिद्धत्थिमियसमिद्धा पमुइतजण जाणवया जाव पासादीया०, तीसे णं मिहिलाएं नयरीए बहिया उत्तरपुरच्छिमे दिसिभाए एत्थ णं माणिभद्दे णामं चेइए होत्या वण्णओ, तीसे णं मिहिलाए जितसत्तु राया धारिणी देवी वण्णओ, तेणं कालेणं० तंभि माणिभद्दे चेइए सामी समोसढे परिसा निग्गता धम्मो कहितो पडिगया परिसा जाव राजा जामेव दिसिं पादुब्भूए तामेव दिसिं पडिगते |१| तेणं कालेणं समणस्स भगवतो महावीरस्स जेट्टे अंतेवासी इंदभूती णामे अणगारे गोतमे गोत्तेणं सत्तुस्सेहे समचरंससंठगणसंठिए वज्जरिसहनारायसंघयणे जाव एवं वयासी |२| 'कइ मंडलाई वच्चइ १, तिरिच्छा किं च गच्छइ २ ओभासइ केवइयं ३, सेयाइ किं ते संठिई ४ ॥ १ ॥ कहिं पडिहया लेसा ५, कहिं ते ओयसंठिई ६ 1 के सूरियं वरयते ७, कहं ते उदयसंठिई ८ ॥२॥ कइकट्ठा पोरिसीच्छाया ९, जोगे किं ते व आहिए १०। किं ते संवच्छराणादी ११, कइ संत्रच्छराइ य १२ ॥ ३ ॥ कहं चंदमसो वुड्ढी १३, क्या ते दोसिणा बहु १४) के सिग्धगई वुत्ते१५, कहं दोसिणलक्खणं | १६ ॥४॥ चयणोववाय १७ उच्चत्ते १८, सूरिया कइ आहिया १९ । अणुभावे के व संवुत्ते २०, एवमेयाई वीसई ॥५॥३॥ वड्ढोवड्ढी ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥ पू. सागरजी म. संशोधित
१
For Private And Personal