________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
||जोयणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिरयेणं अट्ठावीसं एगद्विभागे जोयणस्स बाहल्लेणं पं०, ता सूरविमाणे णं केवतियं आयामविक्खंभेणं पुच्छा, ता अडयालीस एगद्विभागे जोयणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिरएणं चउव्वीसं एगद्विभागे जोयणस्स बाहल्लेणं पं०, ता गहविमाणे णं पुच्छा, ता अद्धजोयणं आयामविक्खंभेणं तं तिगुणियं सविसेसं परिरएणं कोसं बाहल्लेणं पं०, ता णक्खत्तविभाणे णं केवतियं पुच्छा, ता कोसं आयामविक्खंभेणं तं तिगुणं सविसेसं परितेणं अद्धकोसं बाहल्लेणं पं०, ता ताराविमाणे णं केवतियं० पुच्छा, ता अद्धकोसं आयामविक्खंभेणं तं तिगुणं सविसेसं परिरएणं पंचधणुसयाई बाहल्लेणं पं०, ता चंदविमाणं कति देवसाहस्सीओ परिवहंति?, सोलस देवसाहस्सीओ परिवहंति, तं० पुरच्छिमेणं सीहरूवधारीणं चत्तारि देवसाहस्सीओ परिवहंति दाहिणेणं गयरूवधारीणं चत्तारि० पच्चत्थिमेणं वसभरूवधारणं चत्तारि देव० उत्तरेणं तुरगरूवधारीणं चत्तारि देव०, एवं सूरविमाणंपि, ता गहविमाणे णं कति देवसाहस्सीओ परिवहंति?, ता अट्ठ देवसाहस्सीओ परिवहंति, तं०पुरच्छिमेणं सिंहरूवधारीणं दो देवसाहस्सीओ परिवहंति एवं जाव उत्तरेणं तुरगरूवधारीणं, ता नक्खत्तविमाणे णं कति देवसाहस्सीओ परिवहंति ?, ता चत्तारि देवसाहस्सीओ परिवहंति, तं० पुरच्छिमेणं सीहरूवधारीणं एक्का देवसाहस्सी परिवहंति एवं जाव उत्तरेणं तुरगरूवधारीणं देवाणं, ता ताराविमाणे णं कति०?, ता दो देवसाहस्सीओ परिवहंति, तं०- पुरच्छिमेणं सीहरूवधारीणं पंच देवसता परिवहंति एवं जावुत्तरेणं तुरगरूवधारीणं । ९४ । एतेसिं णं चंदिमसूरियगहणक्खत्ततारारूवाणं कयरे २ हिंतो सिग्घगती वा मंदगती ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
९८
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal