SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जहा ओहिया जाव विहरंति काले एत्थ पिसायिंदे पिसायराया परिवसइ महिड्ढीए जाव पभासेमाणे, से णं तत्थ तिरियमसंखेजाणं भोमेज्जनयरावाससयसहस्साणंचउण्हं सामाणियसाहस्सीणं चउण्ह य अगमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं सोलसण्हं आयरखदेवसाहस्सीणं अन्नेसिं च बहूणं दाहिणिल्लाणं वाणमंतराणं देवाण य देवीण य आहेवच्चं जाव विहरइ, उत्तरिल्लाणं पुच्छ।, गो०! जहेव दाहिणिल्लाणं वत्तव्बया तहेव उत्तरिल्लाणंपि, णवरं मन्दरस्स पव्वयस्स उत्तरेणं महाकाले एत्य पिसापिसायराया परिसवइ जाव विहरइ, एवं जहा पिसायाणं तहा भूयाणपि जाव गंधव्वाणं नवरं इंदेसुणाणतं भाणियवंइमेण विहिणा भूयाणं सुरूवपडिरूवा, जयखाणं पुनभदमाणिभदा, रखसाणंभीममहाभीमा किनराणं किन्नर किंपुरिसा, विपुरिसाणं सप्युरिसमहापुरिसा, महोरगाणं अइकायमहाकाया, गंधवाणं गीयरइगीयज, जाप विहर३ काले य महाकाले सुरूव पडिरूव पुनभदेय । तह चेव (प्र० अभवई) माणिभद्दे भीमे य तहा महाभीमे ॥१५०॥ किन्नर किंपुरिसे खलु सप्पुरिसे खलु तहा महापुरिसे । अइकायमहाकाए गीयरई चेव गीयजसे ॥१५१॥४८ कहिं णं भंते ! अणवनियाणं देवाणं ठाणा पं० कहि णं भंते ! अणवनिया देवा परिवसति ?, गो०! इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सबाहल्लस्स उवरि जाव अट्ठजोयणसएसु एत्थ णं अणवनियाणं देवाणं तिरियमसंखेजा गरावाससयसहस्सा भवन्तीतिमक्खायं, ते णं जाव पडिरूवा, एत्थ णं-अणवत्रियाणं देवाणं ठाणा, उववाएणं लोयस्स असंखेजइभागे समुग्धाएणं लोयस्स असंखेजइभागे सहाणेणं ॥ श्री प्रज्ञापनोपांगम् ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only
SR No.021017
Book TitleAgam 15 Upang 04 Pragnapana Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages345
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy