________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वा तुयट्टेज वा उल्लंधेज वा पलंधेज वा पाडिहारियं पीढफलगसेज्जासंथारगं पच्चपिणेजा ३५१ से णं भंते! तह। सजोगी| सिझति जाव अंतं रेति?, गो०! नो इणद्वे सभढे, से णं पुव्वामेव सण्णिस्स पंचिंदियपज्जत्तयस्स जहण्णजोगिस्स हेढा असंखेजगुणपरिहीणं पढम भणजोगं निरंभति, ततो अणंतरं बेइंदियपजत्तगस्स जहण्णजोगिस्स हट्ठा असंखिजगुणपरिहीणं दोच्चं वतिजोगं निरंभति, ततो अणंतरं च णं सहमस्स पणगजीवस्स अपजत्तयस्स जहण्णजोगिस्स हेढा असंखेजगुणपरिहीणं तच्चं कायजोगं निरंभति, सेणं एतेण उवाएणं पढम मणजोगं निरंभति त्ता वतिजोगं निरंभति त्ता कायजोगं निरंभइ त्ता जोगनिरोह
रेति त्ता अजोगत्तं पाउणतित्ता ईसिंहस्सपंचक्खरुच्चारणद्धाए असंखेजसभइयं अंतोमुहुत्तियं सेलेसिं पडिवज्जइ, पुवरइयगुणसेढीयं च णं कम्मं तीसे सेलेसिमद्धाए असंखेज्जाहिं गुणसेढीहिं असंखेजे कम्मखंधे खवयति त्ता वेदणिज्जाउणामगोत्ते इच्छेते चत्तारि कम्मसे जुगवं खवेति त्ता ओरालियतेयाकम्मगाइं सव्वाहिं विष्पजहणाहिं विष्पजहति त्ता उज्जुसेढीपडिवण्णो अफुसमाणगतीए एगसमएणं अविग्गहेणं उड्ढं गंता सागारोवउत्ते सिझइ बुझइ० तत्थ सिद्धो भवति, ते णं तत्थ सिद्धा भवंति असरीरा जीवधणा दसणणाणोवत्ता णिट्ठियहा णीरया णिरेयणा वितिभिरा विसुद्धा सासयमणागय कालं चिटुंति, से केण्डेणं भंते! एवं वुच्चइ ते णं तत्थ सिद्धा भवंति असरीरा जीवघणा सणणाणोवत्ता निहियट्ठा नीरया निरयणा वितिमिरा विसुद्धा सासयमणागयद्धं कालं चिटुंति?, गो०! से जहाणामए बीयाणं अग्गिदड्ढाणं पुणरवि अंकुरुप्पत्तीण भवति एवामेव सिद्धाणवि कम्मबीएसु दइढसु || श्री प्रज्ञापनोपांगम् ।।
पू. सागरजी म. संशोधित
For Private And Personal Use Only