SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कोसे अट्ठावीसं च धणुसतं तेरस य अंगुलाई अर्द्धगुलं च किंचिविसेसाहिते परिक्खेवेणं पं० देवे णं महिड्ढीते जाव महासो ( हेस पा० )क्खे एगं महं सविलेवणं गंधसमुग्गतं गहाय तं अवदालेति त्ता इणामेवत्तिकट्टु केवलकप्पं जंबुद्दीवं दीवं तिहिं अच्छराणिवातेहिं तिसत्तखुत्तो अणुपरियट्टित्ताणं हव्वमागच्छेज्जा, से नूणं गो० ! से केवलकप्पे जंबुद्दीवे दीवे तेहिं घाणपोग्गलेहिं फुडे ?, हंता फुडे, छउमत्थे णं गो० ! मणूसे तेसिं घाणपुग्गलाणं किंचि वण्णेणं वण्णं गंधेणं गंधं रसेणं रसं फासेणं फासं जाणति पासति ?, गो० ! नो इणट्टे समट्ठे, से एएणट्टेणं गो० ! एवं वुच्चइ छउमत्थे णं- मणूसे तेसिं निज्जरापोग्गलाणं नो किंचि वण्णेणं वण्णं गंधेणं गंधं रसेणं रसं फासेणं फासं जाणति पासति सुहमा णं ते पोग्गला पं० समणाउसो !, सव्वलोगंपिय णं फुंसित्ताणं चिट्ठति (३४७१ कम्हा णं भंते! केवली समुग्धायं गच्छति ?, गो०! केवलिस्स चत्तारि कम्मंसा अक्खीणा अवेदिया अणिजिण्णा भवंति, नं०वेदणिज्जे आउए नामे गोए, सव्वबहुप्पए से से वेदणिज्जे कम्मे हवति सव्वत्थोवे आउए कम्मे हवइ, विसमं समं करेति बंधणेहिं ठितीहि य, विसमसमीकरणयाए बंधणेहिं वितीहि य सव्वे खलु केवली समोहणंति, एवं खलु केवली समुग्धायं गच्छंति, सव्वेवि णं भंते! केवली समोहणंति ?, सव्वेवि णं भंते! केवली समुग्धातं गच्छति ?, गो० ! णो इणट्ठे समट्टे, जस्साउएण तुल्लातिं, बंधणेहिं |ठितीहि या भवोवग्गहकम्माई, समुग्धातं से ण गच्छति ॥२२९॥ अगंतूणं समुग्धातं, अनंता केवली जिणा। जरमरणविप्पमुक्का, सिद्धिं वरगतिं गता ॥ २३० ॥ ३४८ । कतिसमतिए णं भंते! आउजी (आवज्जिय, आउज्जिया, आउस्सिया पा० ) करणे पं० ?, गो० ! ॥ श्री प्रज्ञापनोपांगम ॥ पू. सागरजी म. संशोधित ३४८ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.021017
Book TitleAgam 15 Upang 04 Pragnapana Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages345
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy