________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सचित्ताऽऽहारही केवति किं वावि सव्वतो चेव। कतिभागं सब्वे खलु परिणामे चेव बोद्धव्वे॥२१८॥ एगिदियसरीरादी || लोमाहारो तहेव मणभक्खी। एतेसिं तु पदाणं विभावणा होति कातव्वा॥२१९॥ नेरइया णं भंते! किं सचित्ताहारा अचित्ताहारा मीसाहारा?, गो० नो सचित्ताहारा अचित्ताहरा नो मीसाहारा, एवं असुरकुमारा जाव वेमाणिया, ओरालियसरीराजाव मणूसा सचित्ता० अचित्ता० भीसाहारावि, नेरझ्या णं भंते! आहारट्ठी?, हंता आहाही, नेरइयाणं भंते! केवतिकालस्स आहारटे समुपजति?, गो०! नेरइयाणं दुविथे आहारे पं० तं०- आभोगनिव्वत्तिते य अणाभोगनिवत्तिते य, तत्थ् णं जे से अणाभोगनिवत्तिते से णं अणुसमयमविरहिते आहारतु समुष्पज्जति, तत्थ् णं जे से आभोगनिव्वत्तिते से णं असंखिज्जसमतिए अंतोमुहुत्तिते आहार समुप्पजति, नेरझ्याणं भंते! किमाहारमाहारेंति?, गो०! दव्वतो अणंतपदेसियातिं खेत्तओ असंखेजपदेसोगाढातिं कालतो अण्णयरहिइयातिं भावओ वण्ण० गंध० रस० फासमंताई, जाई भावतो वण्णमंताई आहारेति ताई किं एगवण्णातिं आहारेंति जाव किं पंचवण्णाई आहारेंति?, गो०! ठाणमग्गणं पडुच्च एगवण्णाइपि आहारेति जाव पंचवण्णाइंपि० विहाणमग्गणं पडुच्च कालवण्णाइपि आहारेंति जाव सुकिल्लाइंपि०, जातिं वण्णतो कालवणातिं आहारेंति ताई किं एगगुणकालाई जाव दंसगुणकालाई संखिज्ज आहा० जाव अणंतगुणकालाई आ०?, गो०! एगगुणकालाइपि जाव अणंतगुणकालाइपि आ०, एवं जाव सुकिल्लाई, एवं गंधतोवि रसतोवि, जाई भावओ फासमंताई ताई नो एगफासाई नो दुफासाई नो तिफासाई चउफासाइं आहारेंति जाव ||॥ श्री प्रज्ञापनोपांगम् ॥
| ३१०
पू. सागरजी म. संशोधित
For Private And Personal Use Only