SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Arachana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir | चेव फासे णं पं०, एवं जाव अधेसत्तमाए पुढवीए ८४ इमीसे णं भंते! रयणप्पभाए पुढवीए नरका केमहालिया पं०?, गो०! अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुदाणं सव्वब्भंतरए सव्वखुड्डाए बट्टे तेल्लापूवसंठाणसंठिते वट्टे रथचक्कवालसंठाणसंठिते वट्टे पुक्खरकण्णियासंठाणसंठिते वट्टे पडिपुण्णचंदसंठाणसंठित एवं जोयणसतसहस्सं आयामविक्खंभेणं जाव किंचिविसेसाहिए परिक्खेवेणं देवे णं महिड्ढीए जाव महाणुभागे जाव इणामेवत्तिकटु इमं केवलकप्पं जंबुद्दीवं दीवं तीहिं अच्छरानिवाएहिं तिसत्तक्खुत्तो अणुपरियट्टित्ताणं हव्वमागच्छेज्ना, सेणं देवे ताए उचिट्ठाए तुरिताए चवलाए चंडाए सिन्धाए उधुयाए जयणाए छेगाए दिव्वाए दिव्वगतीए वीतिवयमाणे २ जहण्णेणं एगाहं वा दुयाहं वा तिआहे वा उक्को० छम्मासेणं वीतिवएजा, अत्थेगतिए वीइवएज्जा अत्यंगतिए नो वीतिवएज्जा, एमहालता णं गो०! इमीसे णं रयणप्पभाए पुढवीए णरगा पं०, एवं जाव अधेसत्तमाए णवरं अधेसत्तमाए अत्थेगतियं नरगं वीइवइज्जा अत्थेगइए नरगे नो वीतिवएज्जा ८५। इभीसे णं भंते! रयणप्पभाए पुढवीए णरगा किंमया पं०?, गो०! सव्ववइरामया ५०, तत्थ्णं नरएसु बहवे जीवा य पोग्गला य अवकमंति विउक्कमति चयंति उववजति सासता णं ते णरगा दव्वट्ठयाए वण्णपज्जवेहिं गंध० रस० फास० असासया एवं जाव अहेसत्तमाए।८६॥ इमीसे णं भंते! रयणप्पभाए पुढवीए नेरझ्या कतोहितो उवव० किं असण्णीहितो उव० सरीसिवेहितो उव० पक्खिहिंतो उव० चउप्पएहितो उव० उरगेहिंतो उव० इत्थियाहिंतो उव० मच्छमणुएहितो उव०?, गो०! असण्णीहिंतो उव० जाव मच्छम्णुएहितोवि उव० 'अस्सण्णी खलु पढमं दोच्चं च सरीसिवा ततिय || श्री जीवाजीवाभिगम् ॥ पू. सागरजी म. संशोधित For Private And Personal
SR No.021016
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy