________________
Shri Mahavir Jain Aradhana Kendra
www.kobatiram.org
Acharya Shri Kailashsagarsuri Gyanmandir
तिरिक्खजोणिया मणुस्सा देवा६६। से किं तं नरइया?, २ सत्तविधा पं० २०-पढमढवीनेरइया दोच्चपुढवीने० तच्चपुढवीने० चउत्थपुढवीने० पंचमपु० छठ्ठपु० सत्तमपुढवीनेरइया ६७। पढमा णं भंते! पुढवी किंनामा किंगोत्ता पं० ?, गो० ! णामेणं धम्मा गोत्तेणं रयणप्पभा, दोच्चा णं भंते! पुढवी किंनामा किंगोत्ता पं०?, गो० ! णामेणं वंसा गोत्तेणं सक्करप्यमा, एवं एतेणं अभिलावणं सव्वासिं पुच्छा, णामाणि इमाणि सेला तच्चा अंजणा च्उत्थी रिहा पंचमी मघा छट्ठी माधवती सत्तभी जाव तमतमा गोत्तेणं पं० (घमा वंसा सेला अंजण रिहा मधा य माधवती। सत्तण्डं पुढवीणं एए नामा उ नायव्वा ॥१॥रयणा सक्कर वालुय पंका धूमा तमा य तमतमा यो सत्तण्डं पुढवीणं एए गोत्ता मुणेयव्वा ॥२॥ पा०) १६८। इमाणं भंते! रयणप्पभापुढवी केवतिया बाहल्लेणं पं०?, गो०! इमाणं रयणप्यभापुढवी असिउत्तरं जोयणसयसहस्सं बाहल्लेणं पं०, एवं एतेणं अभिलावेणं इमा गाहा अणुगंतव्वा-''आसीतं बत्तीसं अट्ठावीसं तहेव वीसं च। अट्ठारस सोलसगं अठुत्तरमेव हिटिमिया ॥६॥६९। इमा णं भंते! रयणप्पभापुढवी कतिविधा पं०? , गो०! तिविही पं० ०-खरकंडे पंकबहुलकंडे आवबहुलकंडे, इमीसे णं भंते! रय० पुढ० खरकंडे कतिविधे पं०?, गो०! सोलसविधे पं० २०-रयणकंडे वइरे वेरुलिए लोहितक्खे मसारगल्ले हंसगब्भे पुलए सोयंधिए जोतिरसे अंजणे १० अंजणपुलए रयते जातरूवे अंके फलिहे रिढे १६ कंडे, इमीसे णं भंते! रयणप्यभापुढवीए रयणकंडे कतिविधे पं०?, गो०! एगागारे पं०, एवं जाव रिडे, इभीसेणं भंते! रयणप्पभापुढवीए पंकबहुले कंडे कतिविधे पं०?, गो०! एकागारे पं०, एवं आवबहले कंडे कतिविधे ॥ श्री जीवाजीवाभिगम्
पू. सागरजी म. संशोधित ||
For Private And Personal