SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobaim.org Acharya Shri Kalashsagarsuri Gyanmandit दसवासस्थाई अबाहा अबाहूणिया कम्मठिती कम्मणिसेओ, पुरिसवेदे णं भंते ! किंपकारे पं०? गो०! वणदवग्गिजालसमाणे पं० सेत्तं पुरिसा । ५८ । से किं तं णपुंसका? २ तिविही पं० २० नेरइयनपुंसका तिरिक्खजोणियनपुंसका मणुस्सणपुंसका० से किं तं नेरइयनपुंसका?, २ सत्तविधा पं० ०-रयणप्पभापुढविनेरइयनपुंसका जाव अधेसत्तमपुढविनेरइयणपुंसका, से तं नेइयनपुंसका० से किं तं तिरिक्खजोणियणपुंसका?, २ पञ्चविधा पं० २०-एगिदियतिरिक्खजोणियनपुंसका बेइंदि० तेइंदि० च३० पंचेंदियतिरिक्खजोणियणपुंसका, से किं तं एगिंदियतिरिक्खजोणियनपुंसका?. २ पञ्चविधा पं० २० पु० आउ० ते३० वाउ० वण सेत्तं एगिदियतिरिक्खजोणियणपुंसका, से किं तं बेइंदियतिरिक्ख०?, अणेगविथा पं० सेत्तं बेइंदियतिरिक्खजोणिय०, एवं तेइंदियावि चरिदियावि० से किं तं पंचेदियतिरिक्खजोणियणपुंसका?, २ तिविधा पं० २०-जलयरा थलया खहयरा, से किं तं जलया?, सो चेव इस्थिभेदो आसालियसहितो भाणियव्वो, से तं पंचेदियतिरिक्खजोणियणपुंसका, से किं तं मणुस्सनपुंसका?, २ तिविधा पं० २०-कश्मभूमगा अकम्मभूमगा अंतरदीवका भेदा भाणियव्वा । ४९ । णपुंसकस्स णं भंते! केवतियं कालं ठिती पं०?, गो०! जह० अंतो० उछो० तेत्तीसं सागरोवमाई, नेरइयनपुंसगस्स णं भंते! केवतियं कालं ठिती पं०?, गो०! जह० दसवाससहस्साई उको० तेत्तीसं सागरोवमाई, सव्वेसिं ठिती भाणियव्वा जाव अहेसत्तमापुढवीनेरइया, तिरिक्खजोणियणपुंसकस्स णं भंते! केवइयं कालं ठिती पं०?, गो०! जह० अंतो० उक्को० पुव्वकोडी. एगिंदियतिरिक्खजोणियणपुंसक० जह० अंतो० उक्को० बावीसं वाससहस्साई, ॥ श्री जीवाजीवाभिगम् ॥ | ३१ पू. सागरजी म. संशोधित For Private And Personal
SR No.021016
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy