SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Arachana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir हेमवतेरण्णवयवासअकम्मभूमग० दोऽवि संखेजगु० भरहेरवतवासकम्मभूमगमणुस्सित्थीओ दोऽवि तुल्लाओ संखेजगु० |पुव्वविदेहअवरविदेहवासकम्मभूमगमणुस्सिस्थियाओदोऽविसंखेजगु० वेमाणियदेवित्थियाओअसंखेदजगु० भवणवासिदेवित्थियाओ असंखेजगु० खहयतिरिक्खजोणित्थियाओ असंखेजगु० थलयरतिरिक्खजोणित्थियाउ संखिजगु० जलयरतिरिक्खजोणित्थियाओ |संखेजगुणाओ वाणभंतरदेवित्थियाओ संखेजगुणाओ जोइसियदेवित्थियाओ संखेजगुणाओ५१ । इस्थिवेदस्सणं भंते ! कम्मरस केवइयं कालं बंधठिती पं०?, गो०! जह० सागरोवमस्स दिवड्ढो सत्तभागो पलिओवमस्स असंखेजतिभागेण ऊणो उक्को० पण्णरस सागरोवमकोडाकोडीओ पण्णरस वाससयाई अबाधा अबाहूणिया कम्महिती कम्मणिसेओ, इत्थिवेदे णं भंते! किंपगारे पं०?, गो०! फुफुअग्गिसमाणे पं०, सेत्तं इत्थियाओ५२।से किं तं पुरिसा?. २ तिविहा पं० २० - तिरिक्खजोणियपुरिसा मणुस्सपुरिसा देवपुरिसा, से किं तं तिरिक्खजोणियपुरिसा?. २ तिविह। पं० २० जलयरा थलय। खहयरा, इस्थिभेदो भाणितव्वो जाव खहयरा, सेत्तं खहयरा, सेत्तं खहयरतिरिक्खजोणियपुरिसा० से किं तं मणुस्सपुरिसा?. २ तिविधा पं०.२०-कम्मभूमगा अकम्मभूमगा अंतरदीवगा० सेत्तं |मणुस्सपुरिसा, से किं तं देवपुरिसा? देवपुरिसा चउव्विहा पं० इत्थीभेदो भाणितव्वो जाव सव्वद्वसिद्धा । ५३ । पुरिसवेदस्स णं भंते ! केवतियं कालं ठिती पं०? गो० ! जह० अंतोमु० उक्को० तेत्तीसं सागरोवमाई, तिरिक्खजोणियपुरिसाणं मणुस्साणं जा चेव इत्थीणं ठिती सा चेव भाणियव्वा, देवपुरिसाणवि जाव सव्वट्ठसिद्धाणंति ताव ठिती जहा पण्णवणाए तहा भाणियव्वा । ॥ श्री जीवाजीवाभिगम् ॥ | २८ पू. सागरजी म. संशोधिता For Private And Personal
SR No.021016
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy