________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चेव गमो जहेव वेमाणियसिद्धायतणस्स, तत्थ णं जे से पुरच्छिमिल्ले अंजणपव्वते तस्स णं चउद्दिसिं चत्तारि णंदाओ पुक्खरिणीओ पं० तं० णंदुत्तरा य णंदा आणंदा णंदिवद्धणा (नंदिसेणा अमोघा य, गोथूभा य सुदंसणा ), ताओ णंदापुक्खरिणीओ एगमेगं जोयणसतसहस्सं आयामविक्खंभेणं दस जोयणाई उव्वेहेणं अच्छाओ सण्हाओ पत्तेयं २ पउमवर वेदिया० पत्तेयं २ वणसंडपरिक्खित्ता तत्थ २ जाव सोवाणपडिरूवगा तोरणा, तासिं णं पुक्खरिणीणं बहुमज्झदेसभाए (तासि णं पुक्खरिणीणं चउद्दिसिं चत्तारि वणसंडा पं० तं० पुरच्छिमेणं दाहिणेणं पच्चत्थिमेणं उत्तरेणं 'पुव्वेण असोगवणं दाहिणतो होइ सत्तपण्णवणं। अवरेण चंपगवणं चूयवणं उत्तरे पासे ॥१॥ तासिं पा० ) पत्तेयं २ दहिमुहपव्वया पं०, ते णं दहिमुहपव्वया चउसट्टी जोयणसहस्साइं उड्ढउच्चत्तेणं एवं जोयणसहस्सं उव्वेहेणं सव्वत्थसमा पल्लगसंठगणसंठिता दस जोयणसहस्साइं विक्खंभेणं एकतीसं जोयणसहस्साइं छच्च तेवीसे जोयणसए परिक्खेवेणं पं० सव्वरयणामया अच्छा जाव पडिरूवा तहा पत्तेयं २ परमवरवेइया० वणसंडवण्णओ जाव' आसयंति सयंति० सिद्धायतणं तं चेव पमाणं अंजणपव्वएसु सच्चेव वत्तव्वया णिरवसेसा भाणियव्वा जाव उपिं अट्ठट्ठमंगलगा, तत्थ णं जे से दक्खिणिल्ले अंजणगपव्वते तस्स णं चउद्दिसिं चत्तारि णंदाओ पुक्खरिणीओ पं० तं०- भद्दा य विसाला य कुमुया पुंडरीगिणी, (नन्दुत्तरा य नंदा, आनन्दा नन्दिवड्ढणा) तं चैव पमाणं ते चेव दहिमुहा पव्वया तं चेव पमाणं जाव सिद्धायतणा, तत्थ णं जे से पच्चत्थिमिल्ले अंजणगपव्वए तस्स णं चउदिसिं चत्तारि णंदा पुकखरिणीओ पं० तं०-णंदिसेणा अमोहा य, गोत्थूभा ॥ श्री जीवाजीवाभिगम् ॥
१९४
पू. सागरजी म. संशोधित
For Private And Personal