________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सव्ववइरामया अच्छ। जाव पडिरूवा, अदुत्तरं च णं गो०! गंदीसरदीवचक्षवालविक्खंभवहमझदेसभागे एत्थ णं चादिसिं चत्तारि|| अंजणगपव्वता पं०, ते णं अंजणपव्वयगा चतुरसीतिजोयणसहस्साई उड्ढउच्चत्तेणं एगमेगं जोयणसहस्सं उव्वेहेणं मूले साइरेगाई दस जोयणसहस्साई धरणियले दस जोयणसहस्साई आयामविक्खंभेणं ततोऽणंतरं चंणं माताए २ पदेसपरिहाणीए परिहायमाणा २ उवरि एगमेगं जोयणसहस्सं आयामविक्खंभेणं मूले एक्कनीसं जोयणसहसाई छच्च् तेवीसे जोयणसते किंचिविसेसाहिए परिक्खेवेणं धरणियले एकतीसं जोयणसहस्साई छच्च तेवीसे जोयणसते देसूणे परिक्खेवेणं सिहरतले तिण्णि जोयणंसहस्साई एवं च बावटुं जोयणसतं किंचिविसेसाहियं परिक्खेवेमं पं० मूले विच्छिण्णा मझे संखित्ता उप्पिं तणुया गोपुच्छसंठाणसंठिता सव्वंजणामया अच्छा जाव पत्तेयं २ पउमवरवेदियापरि० पत्तेयं २ वणसंडपरिक्खित्तावण्णओ, तेसिं णं अंजणपव्वयाणं उवरि पत्तेयं २ बहुसमरमणिज्जो भूमिभागो पं०, से जहाणामए आलिंगपुक्खरेति वा जाव आसयंति०, तेसिं णं बहुसमरमणिज्जाणं भूमिभागाणं बहुमझदेसभाए पत्तेयं २ सिद्धायतणा एकमेकं जोयणसतं आयामेणं पण्णासंजोयणाई विक्खंभेणं बावत्तरि जोयणाई उड्ढउच्चत्तेणं अणेगखंभसतसंनिविट्ठा वण्णओ, तेसिं णं सिद्धायतणाणं पत्तेयं २ चउद्दिसिं चत्तारि दारा पं००देवदारे असुरद्दारे णागद्दारे सुवण्णदारे, तत्थ णं चत्तारि देवा महिड्ढीया जाव पलिओवमद्वितीया परिवसति, तं०देवे असुरे णागे सुवण्णे, -ते णं दारा सोलस जोयणाई उड्ढउच्चत्तेणं अट्ट जोयणाई विक्खंभेणं तावतियं चेव पवेसेणं सेता वरणग० वत्रओ जाव वणमाला, ॥ श्री जीवाजीवाभिगम् ॥
[ १९२
पू. सागरजी म. संशोधित
For Private And Personal