SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Arachana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir अच्छा० पत्तेयं २ पउभवरवेतिया० पत्तेयं २ वणसंडपरिक्खित्ता, तेसिं णं कंचणगपव्वताणं उप्पिं बहुसमरमणिजे भूमिभागे जाव|| आसयंति०, तेसिं णं० पत्तेयं २ पासायवडेंसगा सड्ढबावडिं जोयणाई उडू उच्चत्तेणं एक्कतीसं० कोसं च विक्खंभेणं मणिपेढिया दोजोयणिया सीहासणा सपरिवारा, से केणटेणं भंते! एवं वुच्चति कंचणगपव्वता २?, गो०! कंचणगेसु णं पव्वतेसु तत्थ २ वावीसु० उप्पलाई जाव कंचणगवण्णाभातिं कंचणगा जाव देवा महिड्ढीया जाव विहरंति, उत्तरेणं कंचणगाणं कंचणियाओ रायहाणीओ अण्णमि जंबू० तहेव सव्वं भाणितव्वं, कहिं गं भंते! उत्तराए कुराए उत्तरकुरुद्दहे पं०?, गो०! नीलवंतहहस्स दाहिणेणं अद्धचोत्तीसे जोयणसते एवं सो चेव गमो तब्बो जो भीलवंतदहस्स सव्वेसिं सरिसको दहसरिनामा य देवा, सव्वेसिं पुरथिमपच्चत्थिमेणं कंचणगपव्वता दस २ एकप्यमाणा उत्तरेणं रायहाणीओ अण्णमि जंबुद्दीवे, कहिं णं भंते! चंदद्दहे एरावणदहे मालवंतहहे एवं एकेको णेयव्वो।१५१। कहिं णं भंते! उत्तरकुराए कुराए जंबूसुदंसणाए जंबूपेढे नाम पेढे पं०?, गो०! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरपुरच्छिमेणं नीलवंतस्स वासधपव्वतस्स दाहिणेणं मालवंतस्स वक्खारपव्वयस्स पच्चत्यिमेणं गंधमादणस्स वक्खारपव्वयस्स पुरथिमेणं सीताए महाणदीए पुरथिमिल्ले कूले एत्य णं उत्तरकुरु कुराए जंबूपेढे नाम पेढे |पंचजोयणसताई आयामविक्खंभेणं पण्णरस एक्कासीते जोयणसते किंचिविसेसाहिए परिक्खेवेणं बहुमझदेसभाए बारस जोयणाई बाहल्लेणं तदाणंतरं च णं माताए २ पदेसपरिहाणीए सव्वेसु चरमंतेसु दो कोसे बाहल्लेणं पं० सव्वजंबूणताभए अच्छे जाव पडिरूवे, ॥ श्री जीवाजीवाभिगम् ॥ | १५३ पू. सागरजी म. संशोधित For Private And Personal
SR No.021016
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy